Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
बावश्यक- नियुक्ति दीपिका ॥
॥१९१॥
आयरियनमोकारो जीवं मोएइ भवसहस्साओ। भावेणं कीरमाणो होई पुण बोहिलाभाए ॥९९०॥ उपाध्याय| आयरियनमोकारो धन्नाणं भवरकयं कुणंताणं। हिअयं अणुम्मुअंतो विसुत्तिआवारओहोई ॥९९१॥
नमस्कार। आयरियनमोक्कारो एवं खलु वन्निओ महत्थोत्ति। जो मरणम्मि उवग्गे अभिक्खणं कीरइ बहुसो॥ आयरियनमोकारो सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं तइयं हवइ मंगलं ॥९९३ ॥
यथा मृति काले 'नमोऽर्हया' मर्यते तथा शेषपरमेष्ठिनोऽपि । तेन 'नम आचार्येभ्य' इत्याद्यपि महाथ, ये केऽप्यप्रमत्ता आचार्यादयः सन्ति तेषामपि नतिरहद्वन्मुक्तिदैव ॥ ९९०-९९३ ॥ 'नमो उवज्झायाणं' उव समीपे अधीयते शास्त्रं यस्यासौ उपाध्यायः 'नाम' नाम ठवणा दविए, भावमि चउबिहोउवज्झाओ। दवे लोइअसिप्पाइ, निण्हगा वा इमे भावे ॥९९४॥
द्रव्ये उपाध्यायो द्विधा लौकिको लोकोत्तरश्च । तत्र लौकिकः शिल्पादिः कोऽर्थः ? तत्र ज्ञानानन्यत्वाच्छिल्पादिशास्त्राध्यापको लौकिकोपाध्यायः । लोकोत्तरो निहवो मिथ्यादृग्त्वेन केषाश्चित् पदार्थानां सम्यक् प्ररूपणेऽपि बाह्यत उपाध्यायत्वभावात् । भावे विमे वक्ष्यमाणाः ॥ ९९४ ॥ 'बार' बारसंगो जिणक्खाओ, सज्झाओ देसिओबुहेहिं । तं उवइसंति जम्हा, उवज्झाया तेण वुञ्चति ॥९९५॥ १९॥
Jain Education Inter
For Private & Personal Use Only
|www.jainelibrary.org

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460