________________
यथा
| युष्कोपकमकाला
अतिहर्षविषादाभ्यां अधिकमवसानं चिन्तनं अध्यवसानं तत् अध्यवसानं रागस्नेहभयभेदात्रिधा । तत्र रूपादिगुणेक्षणोत्थो रागः, सामान्येन प्रतिबन्धः स्नेहा, भयमाकस्मिकं । तेषां अध्यवसाने सति १ तथा निमित्ते वक्ष्यमाणदण्डकशादौ सति २ आहारे प्रचुरे ३ वेदनायां ४ पराघाते ग दिपाते ५ सादिस्पर्शे ६ आनपानयोनिरोधे ७ इति सप्तविधैः प्रकारैः सोपक्रमायुः क्षीयते ॥ ७२५ ।। 'दंड' दंडकससत्थरज्जू, अग्गी उदगपडणं विसं वाला।सीउण्हंअरइ भयं, खुहा पिवासा यवाही य ॥७२६॥ ___दण्डाः १ कशाः २ शस्त्रं ३ रज्जवः ४ अग्निः ५ उदकं ६ पतनं ७ विषं ८ व्यालः ९ शीतः १० उष्णं ११ अरतिः १२ भयं १३ क्षुधा १४ पिपासा १५ व्याधिः १६ ।। ७२६ ॥ ' मुत्त' मुत्तपुरीसनिरोहे, जिण्णाजिण्णेय भोयणे बहुसो।घसणघोलणपीलण,आउस्स उवकमा एए ॥७२७॥ ___ मृत्रपुरीषौ निरोधौ १७-१८ जीर्णाजीर्ण १९ तथा बहुशोऽनेकशो भोजनं २० घर्षणं चन्दनस्येव २१ घोलनं अंगुष्ठाङ्गुलिभ्यां युकाया इव २२ पीडनमिक्ष्वादेखि २३ आयुषः शीघ्रभोग्यत्वे उपक्रमकारित्वादुपक्रमाः । तत्र "देवा नेरइया वा असंखवासाउया तिरियमणुया । उत्तमपुरिसा य तहा चरमसरीरा य निरुवकमा । १ । सेसा संसारत्था भइया सोवकमा य इयरे वा" ||७२७।। उक्त उपक्रमकालः द्वा०४, देशकालः प्रस्ताव उच्यते, स एव काला, स च प्रशस्तोऽप्रशस्तश्च । प्रशस्तो मोक्षहेतुर्यथा 'निद्ध'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org