Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 312
________________ आवश्यकता उच्छासकनिःश्वासक आनप्राणपर्याप्तिवानित्यर्थः । स च संज्ञिवत्, एतत् पर्याप्त्याऽपर्याप्त उच्छ्वासनिःश्वासरहितो वा किं सामानियुक्ति मिश्र उच्यते । तत्र चतुर्णा सामायिकानां प्रतिपत्तिमाश्रित्य प्रतिषेधः, सम्यक्त्वश्रुतरूपद्विविधप्रपन्नोऽस्त्येव । यद्वा मिश्रः यिकमितिदीपिका सिद्धः प्राग्वत् । शैलेशीस्थः पुनदर्शनचारित्रसामायिकयोः पूर्वप्रपन्नः स्यात् । ननु यथाऽस्य तथा सिद्धानां किंन सम्यक्त्व द्वारे उच्छसामायिकमित्युच्यते, शेषसामायिकत्रयस्य संसारस्थानामेव सम्भवात्सम्यक्त्वसामायिकमपि संसारसम्बन्ध्येवात्र विचार्यते । ॥१५५॥ | वासादितादृशस्य सिद्धानामभावात् , उच्छ्वासद्वा० ७ । दृष्टिर्मतं, तत्र द्वौ नयौ निश्चयो व्यवहारश्च तत्राद्यस्य क्रियाकालनिष्ठा IN द्वाराणि ॥ कालयोरभेदात् सामायिकवानेव सामायिकं प्रपद्यते अन्यस्य तु सामायिकरहित एव ॥ ८१५॥ गतं दृष्टिद्वा० ८ 'आहा' आहारओउ जीवो, पडिवज्जइ सो चउण्हमण्णयरं। एमेव य पज्जत्तो, सम्मत्तसुए सिया इयरो ॥८१६॥ ___ आहारयतीत्याहारकः तत्र 'विग्गहगइमावन्ना, केवलिणो समहया सजोगी य । सिद्धाय अणाहारा, सेसा आहारगा जीवा' ॥१॥ स चतुर्णां अन्यतरत् प्रपद्यते पूर्वप्रपन्नस्त्वस्त्येव । गतं आहारद्वा०९। अथ पर्याप्तिद्वा०१० एवमेवाहारादिभिः षट्पर्याप्तिभिः पर्याप्तश्चतुर्णामन्यतरत् प्रपद्यते । पूर्वप्रपन्नस्त्वस्त्येव । इतरोऽनाहारकोऽपर्याप्तश्च सम्यक्त्वश्रुते अङ्गीकृत्य पूर्वप्रपन्नः स्यात, केवली तु समुदाते शैलेश्यवस्थायां च दर्शनचारित्रसामायिकयोः पूर्वप्रपन्नः स्यात् ॥८१६ । गतं पर्याप्तिद्वा० १० । अथ सुप्तद्वा० ११ ‘णिदा' णिदाए भावओऽविय, जागरमाणो चउण्हमण्णयरं। अंडयपोयजराउय, तिगतिगचउरो भवे कमसो॥ OJ॥१५५॥ Jain Education Inter For Private & Personal Use Only Lawww.jainelibrary.org

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460