________________
द्वारगाथा|चतुष्कं॥
उग्रा आरक्षका उग्रदण्डकत्वात , भोगा 'गुर्वि' ति गुरुस्थानीया अपराधानुसारिनीत्यादिकथनात् , राजन्या वयस्या समानवयसः, शेषा उक्तेभ्योऽन्ये क्षत्रियाश्चतुर्दैवं सङ्ग्रहः, द्वारं ८ । २०२ । पुनरिगाथाचतुष्कं आह-आहा'
आहारे १ सिप्प २ कम्मे ३ अ, मामणा ४ अ विभूसणा ५।
लेहे ६ गणिए ७ अरूवे ८ अ, लक्खणे ९ माण १० पोअए ११ ॥ २०३ ॥ आहारः १ शिल्पानि २ कर्म ३ ममता ४ विभषणा ५ लेखः ६ गणितं ७रूपं ८ लक्षणं ९ मानं येन वस्तु मीयते | १० 'पोअए' प्रोतनं पोतः प्रवहणं वा ११ । २०३ । 'वव'
ववहारे १२ नीइ १३ जुद्धे १४ अ, ईसत्थे १५ अ उवासणा १६ ।
तिगिच्छा १७ अत्थसत्थे १८ अ, बंधे १९ घाए २० अ मारणा २१ ॥ २०४ ॥ ___ व्यवहारः १२ नीतिः १३ युद्ध १४ इषुशास्त्रं १५ उपासना १६ तिगिच्छा १७ अर्थशास्त्रं १८ बन्धः १९ | घातस्ताडना २०-२१ । २०४ । 'जण्णू'
जण्णू २२ सव २३ समवाए २४, मङ्गले २५ कोउगे २६ इअ । वत्थे २७ गंधे २८ अ मल्ले २९ अ, अलंकारे ३० तहेव य ॥ २०५॥
Jain Education inte
For Private & Personal use only
www.jainelibrary.org