Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
तत्त्वबोधिनीविवृतिविभूषितम् त्थानोपहता। न च देशिदेशभेदेन धर्मिभेदादपौनरुक्त्यम् , प्रथम-चतुर्थसमाजादेतादृशप्रतीतिसिद्धौ तत्संयोगस्य निराकाङ्कत्वात् , तस्मान्न कथञ्चिदष्टमभङ्गसम्भव इति नाधिक्यम् , न चाऽवक्तव्यत्वसप्तभङ्गयां तृतीयभङ्गस्य प्रथमभङ्गाद् वक्तव्यत्वसप्तभङ्गयां च द्वितीयभङ्गादविशेषान्यूनत्वमपि शङ्कनीयम् , तत्रांशांशग्राहकधर्मेणावक्तव्यत्व-वक्तव्यत्वयोरेव प्रथम-द्वितीयभङ्गार्थत्वादंशावक्तव्यत्ववक्तव्यत्वतद्विपर्ययाभ्यामवक्तव्यस्यैव तृतीयभङ्गार्थत्वादिति दिक् । इत्थमुक्तन्यायेन वस्तुप्रतिपादने सप्तविध एव वचनमार्ग इति स्थितम् ॥ यदेव 'स्यादस्ति' इत्येकेन प्रतिपाद्यं द्वितीयेनापि 'स्यादस्ति' इत्यनेन तदेव प्रतिपाद्यमित्येवं पौनरुक्त्यभयात् प्रथम-चतुर्थसंयोगकल्पनाऽनुत्थानोपहता, एवमेव द्वितीयादि-चतुर्थादिसंयोगकल्पनाऽपीति । ननु देशिनो देशा बहव इत्येकदेशे यथाऽस्तित्वविवक्षा तथा द्वितीयदेशेऽप्यस्तित्वविवक्षा, तदन्यदेशे च नास्तित्वविवक्षा, ततश्च तत्र देशिन्येकदेशगतास्तित्वमन्यदन्यदेशगतास्तित्वमन्यदित्यतः प्रथम-चतुर्थसंयोगकल्पना न पौनरुक्त्यास्कन्दितेति नानुत्थानोपहता, एवमेवैकदेशगतनास्तित्व-तदन्यदेशगतनास्तित्वयोरपि विभिन्नत्वात् तद्विवक्षातो द्वितीय-चतुर्थसंयोगकल्पनाऽपि न पौनरुक्त्यकलङ्किता, इत्थमेव चान्यसंयोगकल्पनाऽपीत्याशङ्कय प्रतिक्षिपति-न चेति। यद्यद्देशगतास्तित्वं सम्भावितं तत् तत् 'स्यादस्ति' इत्येनेनैकेन प्रतिपाद्यम् , यद्यद्देशगतनास्तित्वं सम्भावितं तत् तत् 'स्यान्नास्ति' इत्येकेन प्रतिपाद्यम् , देशाविशेषितमस्तित्वं च 'स्यादस्त्येव' इत्यनेन प्रथमभङ्गेन प्रतिपाद्यमित्येवं प्रथम-चतुर्थसमाजादेतादृशप्रतीतेः सम्भवेन तत्संयोगस्य निराकाङ्क्षत्वात् कल्पना न युक्तेति निषेधहेतुमुपदर्शयति-प्रथमेति । उपसंहरति-तस्मादिति । ननु अस्तित्वधर्मसमाश्रयणेन तत्प्रतिपक्षनास्तित्वधर्ममुपादाय यथा सप्तभङ्गी तथाऽवक्तव्यत्वधर्मसमाश्रयणेन तत्प्रतिपक्षवक्तव्यत्वधर्ममुपादायापि सप्तभङ्गी भवतोऽभिमतैव, सा च 'स्यादवक्तव्य एव घटः, स्याद् वक्तव्य एव घटः, स्याद् वक्तव्य एव' इत्यादिदिशोपदर्शनीया भवति, तत्र तृतीयभङ्गस्य प्रथमभङ्गादविशेषान्न प्रयोक्तव्यत्वमिति न्यूनत्वम् , एवं वक्तव्यत्वधर्मसमाश्रयणेन तत्प्रतिपक्षावक्तव्यत्वधर्ममुपादायापि या सप्तभङ्गी सा 'स्याद् वक्तव्य एव घटा, स्यादवक्तव्य एव घटः, स्यादवक्तव्य एव घटः' इत्यादिनीत्यैव

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442