Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
तत्त्वबोधिनीविवृतिविभूषितम्
२९७. यथोक्तसङ्ख्यग्रहणेऽपि प्रमेयत्ववदभिधेयत्वादेरपि त्यागे बीजाभावात् । किश्च, द्रव्यत्वं यदि गुणः, पर्यायत्वं कुतो न गुणः, द्वयोस्तुल्याश्रयत्वात् , एवं सामान्यत्व-विशेषत्वादावपि पर्यनुयोगो विधेयः । वस्तुत्वकुक्षावेव सामान्य-विशेषप्रवेशान्न तदाधिक्यमिति चेत्, वस्तुत्वं यथा सामान्य-विशेषात्मकत्वं तथा द्रव्य-पर्यायात्मकत्वमपि किं न स्यात् , जात्यन्तरात्मके हि वस्तुनि प्रामाणिकसर्वधर्मात्मकत्वं सुवचमेव । किञ्च, स्वभावा अपि गुण-पर्यायातिरिक्ताः के नाम ? ये पृथगुद्दिष्टाः, धर्मापेक्षया स्वभावा गुणा न भवन्तीति ते पृथगुद्दिष्टा इति चेत् ? तत् किं विध्येकनियमितस्वभावा धर्मा गुणाः, विधि-प्रतिषेधान्यतर
इति गुणतया सामान्य-विशेषत्वादीनां ग्रहणं किं न क्रियते इत्याह-किश्चेति । पर्यनुयोगः सामान्यत्व-विशेषत्वादिकं कुतो न गुण इति प्रश्नः । वस्तुत्वं गुणतयोपदर्शितमेव, तच्छरीर एव सामान्य-विशेषोभयं प्रविष्टमिति न सामान्य-विशेषावुपादाय गुणानामाधिक्यमित्युत्तरमाशङ्कते-वस्तुत्वकुक्षावेवेति । तदाधिक्यं सामान्यत्व-विशेषत्वात्मिकगुणाधिक्यम्। यदि वस्तुत्वात्मकगुणशरीरप्रविष्टत्वान्न सामान्यत्व-विशेषत्वयोर्गुणान्तरत्वं तर्हि द्रव्यत्वस्यापि वस्तुत्वशरीरप्रविष्टत्वाद् गुणान्तरत्वं न भवेत् , एवं धर्ममात्रस्यानन्तधर्मात्मकत्वलक्षणशरीरप्रविष्टत्वाद् गुणान्तरत्वं न स्यात् , किन्त्वेकमेव वस्तुत्वं गुणः स्यादिति समाधत्ते-वस्तुत्वं यथेति । कथं द्रव्यपर्यायात्मकत्वं वस्तुत्वमित्यपेक्षायामाह-जात्यन्तरात्मके हीति । गुण-पर्यायव्यतिरिक्तानां स्वभावानामपि प्रमाणत उपपादयितुमशक्यत्वात् तद्विशेषोपवर्णनमपि न सङ्गतमित्याह-किश्चेति । कश्चिद् धर्मः स्वभावः, कश्चित् तु धर्मो गुण इत्येवं धर्मविशेषात्मकस्य स्वभावस्य धर्मविशेषात्मकगुणतो भिन्नत्वमिति शङ्कते-धर्मापेक्षयेति । ते स्वभावाः । पृथगुद्दिष्टाः गुणेभ्यो भिन्नतयाऽभिहिताः। सिद्धान्ती परं पृच्छति-तत् किमिति । विध्येकनियमितेति-येषां धर्माणां विधिरेव भवति, न तु प्रतिषेधस्ते विध्येकनियमितस्वभावा धर्मा गुणाः, येषां तु धर्माणां विधिनिषेधश्च भवतस्ते धर्मा विधि-प्रतिषेधान्यतरनियन्त्रिताः खभावा इत्येवं किं भवतो दिगम्बरस्याभिप्राय इत्यर्थः । य एव भवतोपदर्शितः स एव ममाभिप्राय

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442