Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
३१४
अनेकान्तव्यवस्थाप्रकरणम् । देशनियमानुपपत्तः, विरोधश्च कालभेदेन देशभेदेन वा निरसनीयः, न चैकत्रैव प्रदेशे द्विगुणरसादित्वे एकगुणरसादिद्वयसमावेशाद् विरोधः सम्भावनीयः, एकैकगुणापेक्षया द्विगुणपर्यायवतो रसस्य प्रत्येकातिरिक्तत्वेनाविरोधात् , अत एव परापेक्षया षट्स्थानपतितत्वमप्यविरुद्धम् , आपेक्षिकधर्मयोह्रस्वत्व-दीर्घत्वयोरिव विरोधासिद्धेरिति दिक् । तन्न द्रव्याद्वैतैकान्तः सम्भवी ।। पीति-यद् वस्तु विषमरूपतया परिणमति तद् वस्तुस्वरूपस्यापीत्यर्थः। तत्र विषमपरिगतौ। अन्यथा तद्गतविषमपरिणतौ। तत्स्वरूपस्य निमित्तत्वानुपगमे । द्विगुणरसेति-द्विगुणमधुरा-ऽनन्तगुणकृष्णादिस्तत्रैव भवति नान्यत्रेति योऽयं द्विगुणरसादीनां देशनियमस्तस्यानुपपत्तेः, यथा च तत्स्वरूपं तथाभूतपरिणतावनिमित्तं तथा तदन्यवस्तुखरूपमपीत्यनिमित्तत्वाविशेषात्। तद्वस्तुन इव तदन्यवस्तुनोऽपि तथाभूतपरिणत्यापत्तेः, तद्वस्तुनः सर्वथा तथाभूतपरिणतिनिमित्तत्वेऽपि द्रव्य-क्षेत्र-काल-भावादिसहकारिसमवधानमन्तरेणापि तथाभूतपरिणतिरेव सर्वदा तद्वस्तुनो भवेन्नान्यथाभूतपरिणतिः कदाचिदपि स्यादतः कथञ्चिन्निमित्तत्वं स्वीकरणीयमित्यर्थः । यदेवाम्रादि वस्तु द्विगुणमधुरं तदेवैकगुणमधुरादिकमपीति विरोधो नाशङ्कनीयः, यतो यदा यद्देशावच्छेदेन यद्वस्तुनि द्विगुणमधुरादिकं तदानीमेव तद्देशावच्छेदेनैव तद्वस्तुनि यद्येकगुणमधुरादिकमुपेयेत स्यात् तदा विरोधः, न चैवम्, किन्तु मिन्नदेशावच्छेदेन भिन्नकालावच्छेदेनैव वा तयोरुपगम इति नास्त्यत्र विरोध इत्याह-विरोधश्चेति। ननु यद्वस्तुन्येकदैव द्विगुणरसादित्वमेकप्रदेशावच्छेदेन तत्र द्विगुणरसे एकगुणरस एकः, तदन्यश्चैकगुणरस इति तयोरेकगुणरसयोरेकप्रदेशे एकदैव सद्भावाद् विरोधः स्यादित्याशङ्कय प्रतिक्षिपति-न चेति-अस्य 'सम्भावनीयः' इत्यनेनान्वयः । द्विगुणरस एकैकगुणरसद्वयाभ्यामन्य एव, न त्वेकैकगुणरसद्वयसमभिव्याहारो द्विगुणरस इति यत्र प्रदेशे द्विगुणरसो न तत्रैकगुणरसद्वयमिति कुतोऽत्र विरोधसङ्कथाऽपीति निषेधहेतुमुपदर्शयतिएकैकगुणापेक्षयेति । अत एव विषमपरिणतेरेकस्मिन् वस्तुनि परनिमित्ततयाऽभ्युपगमादेव। य एव द्विहस्तमितो दण्ड एकहस्तमितदण्डाद् दीर्घः स एव चतुर्हस्तमितदण्डाद् ह्रस्वश्चेत्येवमपेक्षाभेदेनैकत्र समाविष्टयोहखत्व-दीर्घत्वयोर्यथा न विरोधस्तथैव विभिन्नप्रदेशावच्छेदेनैकत्रैव वर्तमानयोर्द्विगुणमधुराधेकगुणमधुराद्योरपि न विरोध इत्याह-आपेक्षिकधर्मयोरिति । द्रव्याद्वैतवादखण्डनमुपसंहरति-तन्नेति ॥

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442