Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 428
________________ तत्त्वबोधिनीविवृतिविभूषितम् ३६७ सत्यां बुद्धौ विरोधाद् यदि भवति भिदा तर्हि नीलादिबुद्धे- '. दिक्षड्योगाद् भिदा प्रत्यणु ननु भविता चानवस्थाप्रसक्तेः । शून्यत्वस्य प्रसक्तेर्व्यवहृतिरखिला स्याच्च लुप्ता विरोधे ऽप्येकत्वं तत्प्रतीत्या तदिदमभिहितग्राह्ययोर्मान्यमेव ॥ ९९ ॥ नाध्यक्ष वाऽस्त्वमिज्ञा प्रमितिरथ च सा बाधराहित्ययोगा देवं भूता प्रमात्वे नहि नियममतिः स्यान्न चाध्यक्षतः सा। लिङ्गान्नैवानवस्था भवति ननु तदा तेऽनुमानाप्रवृत्ती, , नो .सिद्धयेच्च क्षणैकस्थितिरपि नियमस्याग्रहे कुग्रहेऽस्मिन् ॥ १०॥ सामान्यासत्तितोऽथाक्षिचरणप्रथिता व्याप्तिधीरक्षजन्या, सा क्षिप्ता तत्र युक्तिः परहंदयगतोद्धाट्य दूरं निरस्ता। तस्मान्मानं परोक्षं जिनप्रवरमतं तर्कनाम्नां प्रसिद्ध मूहाख्यं व्याप्तिबोधस्तत इह प्रथितः प्रत्यभिज्ञाऽपि तादृक् ॥ १.१॥ नित्याद् व्यावर्तमाना क्रमत इह तथा यौगपद्याच्च सत्ता, विश्रान्ताऽर्थे क्षणस्थे गदितमिति च यत् तन्न युक्तं परस्य । कुर्यात् कार्य क्रमेणाजननजनकते स्तः खभावौ विभिन्नौ, ताभ्यां नो वस्तु भिन्नं भवति न च ततो नित्यताया अभावः ॥१०२॥ कल्प्याश्चेद् धर्ममेदादधिकरणभिदा कल्प्यते तर्हि तत्र, __कल्प्यादेकत्वतः स्यात् किमिति नहि मता कल्पिता नित्यताऽपि । एवं स्याद् धर्ममेदः क्षणिकगततया तेन तस्यापि भेदो, बाध्यश्चेदेकबुद्ध्या तदपि च प्रकृते तुल्यमेवेति बोध्यम् ॥ १०३॥ किञ्चैषार्थक्रिया नो क्षणिक इह घटते त्वन्मतेऽप्युक्तयुक्त्या, . . चर्चा चात्राप्यनल्पा सुगतमतप्रथोन्मूलिनी सन्निबद्धा। यच्चात्रार्थक्रियालक्षणमपि गदितं सत्त्वमेतच्च हेतु स्तद्भावोऽर्थक्रियातो भवति यदि तदा प्रागसत्त्वं प्रसक्तम् ॥ १०४॥ सत्त्वादर्थक्रिया चेद् भवति ननु तथा तत्स्वरूपात्मसत्त्वं, सत्त्वं चार्थक्रियातो नियमितमिति साऽर्थक्रियातः सति स्यात् । तत्रान्यार्थक्रिया स्यादिति समुपनता चानवस्था ततोऽपि,. सत्त्वं.मान्यं स्वरूपं क्षणिकनियमितं तत्र ते तन्न हेतुः ॥१०५॥

Loading...

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442