Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
३६९
तत्त्वबोधिनीविवृतिविभूषितम् प्राधान्यं शब्दवाच्ये कलयति नितरां तेन शब्दो नयोऽपि,
भाष्ये नियुक्तिवाक्ये स्फुटमिदमुदितं भावमात्रोपगन्ता । नामादीन् नाभ्युपतीत्यत इह प्रमिताभावमात्रे तु शक्तिः, - तस्मादत्रर्जुसूत्राकलितमुपगतं स्याद् विशेषेण युक्तम् ॥ ११३ ॥ प्रत्युत्पमोऽविशिष्टः प्रथमनयमतो यः पदार्थः स इष्टः,
सद्भावाद्यैर्विशिष्टो यदि भवति तदा सप्तभङ्गीप्रवृत्तिः । तत् कान्तं वस्तु केनाप्ययमथ मनुते भङ्गकेणानुषतं, __ पर्यायत्वाद् विशेषाकलितविषयकत्वाच्च शुद्धर्जुसूत्रात् ॥११४ ॥ सेयं किं वाऽर्थनीयाश्रयणपरिचिता शब्दनीत्याश्रिता वा,
तत्राद्ये चर्जुसूत्रात् कथमिह घटते चोक्तरीत्या विशेषः । भङ्गो नार्थाश्रितो यद् वचनविषयगो मान्यताऽत्यन्तभेदा
नीत्योरिष्ठात्र चर्चा सुविहितमनना नूतना चोपदिष्टा ॥ ११५॥ कल्पे चाथ द्वितीये ननु भवतु कथं चर्जुसूत्रार्थभिन्न___ पर्यायग्राहिशब्दे तदवधिकविशेषानुरक्तार्थकत्वम् । उक्ताशङ्काऽपनुत्यै त्वभिनवमननं ग्रन्थकारस्य सम्यक् , . . . . .
सूक्ष्मार्थोद्बोधदक्षं स्वमतिविलसितं लेशतो नापि दुष्टम् ॥११६ शब्दो लिङ्गादिभेदादभिलषितपदार्थस्य भेदं ततोऽस्य,
वैशिष्टयं चर्जुसूत्राकलितविषयतो ग्राह्यगं वेति पक्षः। शब्दो यादृक् तथार्थों भवति समभिरूढाच भेदोऽस्य यस्मा
नायं पर्यायभेदान्मनुत इह पदार्थ विभिन्नं घटाद्यम् ॥ ११७॥ व्युत्पत्तेर्यनिमित्तं भवति नियमतस्तत्प्रवृत्तौ निमित्तं, ... .. __ तस्मात् कुम्भाभिधेयाद् घट-कुट-कलशादेस्तु वाच्यं विभिन्नम् । इत्थं पर्यायभेदाद् वदति समभिरूढो नयश्वार्थभेदं,
सङ्क्रामत्येकमन्यन्न च मनन इहेत्यत्र भाष्यं प्रमाणम् ॥ १.१८ ॥ मानं चात्रानुमानं कलयति विबुधो वाचकस्यैव भेदाद् ,
वाच्यार्थस्यापि भेदो घट-पट-शकटाद्यर्थभेदो यथैव । .... पूर्वस्मादस्य भेदो वसतिप्रमृतिके खखमन्तव्यभेदात्, ___ सम्यग्युक्त्योपनीतादुपगमविषयं प्रापितो-भावितश्च ॥ ११९ ॥ अ. व्य. २४

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442