Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
३७८
अनेकान्तव्यवस्थाप्रकरणम् । मूलाभिप्रायकान्ता नवनवमननाकान्तदेहा नवीना,
नीतिवातानुगार्था कृतिरियमुदिता श्रीललावण्यसूरेः । । आनन्दं धारयन्ती बुधवरनिकरे स्वार्थदृष्टिप्रवीणे,
भूयादापुष्पदन्तोदयमनुगमना मूलकीर्तिप्रवृत्तेः ॥२॥ मूलार्थाज्ञानजन्या विवृतिमुपगताऽथाश्रिताऽशुद्धिरन्या,
सम्बन्धाभावजन्या प्रकरणनियताऽसङ्गतार्थस्वभावा । नैराकाङ्क्षयादिरूपा पदप्रभृतिगताऽबोधकत्वस्वभावा,
ताः सर्वाः सूक्ष्मदृष्टया परकृतिरसिकैः शुद्धतां प्रापणीयाः ॥३॥ मूलं क्वार्थानुगत्याऽखिलमतविषयोद्बोधनैकान्तदक्षं,
व्याख्या वैषा मितार्था नियमितपदगा मूलदेशानुविद्धा। एवं सत्यप्यभीष्टार्थमननप्रभवा वादिनां तत्त्वदृष्टया, श्रद्धाऽनेकान्ततत्त्वे ननु समुपनता कालतो मुक्तयेऽस्तु ॥ ४ ॥
क्रोडीकृतैकान्तमिताभिकान्ता___ऽनेकान्तकान्तेक्षणजातमोदाः । . जैनागमज्ञानमितार्थतत्त्वा,
जयन्तु वादे कृतिनो नितान्तम् ॥५॥ अग्न्याकीशर्खनेत्रसम्मितसमे श्रीविक्रमादित्यगे
चैत्रश्वेतत्रयोदशीशुभदिने श्रीवीरजन्माञ्चिते । यात्रायै समुपेयुषा हि विदुषा श्रीमत्कदम्बाचले,
लावण्याभिधसूरिणा विरचिता-ऽनेकान्तवृत्तिर्मुदा ॥६॥ सा वृद्धिवाटिका जीयात् कदम्बावनिभूषणम् । यत्रेयं रचनाऽवाप पूर्णभावं समङ्गलम् ॥ ७ ॥

Page Navigation
1 ... 437 438 439 440 441 442