Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
३७४
अनेकान्तव्यवस्थाप्रकरणम् ।
वस्तुस्थित्या त्वभेदे प्रमितिमुपगते कल्पनातस्तयोस्तु, भेदं चादाय शास्त्रे तदुभयवचनं शिष्यविस्फोरणाय । इत्थं चाऽऽशाम्बराणां गुणविभजनदिग् द्रव्यनिष्ठाः स्वभावाः, नीतेश्चाथोपनीतेर्विभजनकथनं योजना च स्वभावे ॥ १४८ ॥ पर्यायाणां निरुक्तिर्विभजनकलना सर्व एते यथावद्,
भेदैकान्तैकदृष्ट्या प्रथममभिहिता ये यथा कल्पितास्तैः । तेषां प्रत्येकशोऽनुप्रदंलनमभितोऽकारि सद्युक्तिजालै
चर्या चात्राऽप्यनल्पा बुधमतिलतिकोल्लासनायैव नद्धा ॥ १४९ ॥ पर्याये द्रव्यभेदानुपगमनमते नित्ययोगे मतुप् स्यान्निर्दुष्टं तेन सूत्रं भवति च गुण-पर्यायवद् द्रव्यमित्थम् । द्रव्यस्यैकस्य चक्षू-रसनप्रभृतिकैरिन्द्रियैर्ग्राह्यभावाद्,
युक्त्योपेतस्तथा रूप-रसप्रभृतिकः स्याद् गुणोऽनेकरूपः ॥ १५० ॥ आत्मा दृष्टान्त एकः पुरुषपदमितः पुत्र- मित्रादिनानारूपः पित्रादिबन्धाद् भवति ननु तथा द्रव्यमेकं च नाना । उक्तार्थः सम्मतीष्टो बहुविधमननोद्गारतो भावितोऽयं,
श्रीमद्भिर्वाचकाग्र्यैर्व्यवहृतिमननं सावधित्वेन गीतम् ॥ १५१ ॥ द्रव्याद्वैते गुणानां जिनसमयमतः स्यात् कथं भेदयुक्तो
Sभेदो द्रव्येण तेषामिति परकलिते प्रश्न एवं तु वाच्यम् । कृष्णादीनां यतोऽयं द्विगुणप्रभृतिको भेद आबालसिद्धो,
नैवं द्रव्येऽस्ति भेदो भवति ननु तयोर्भिन्नताऽपीत्यमत्र ॥ १५२ ॥ उक्तार्थः सम्मतीष्टो न भवति पुरुषः किन्तु सम्बन्धभेदात्,
www
पित्राद्यात्मा महत्त्वादिकसमनुगतो वक्ति चाद्वैतवादी । सामान्याद् बन्धतस्तेऽप्यनुमतिविषयो बन्धिता यद्वदेव,
तद्वत् स्यात् तद्विशेषादनुमत इह किं तद्विशेषो न चेत्थम् ॥ १५३ ॥ सिद्धान्ती प्राह नैवं गदितुमनुगुणं नैव सम्बन्धभेदो,
नो वा सम्बन्धिभेदः सकलमिह यतो द्रव्यमेवैकमत्र । स्याद्वादे स्याद् गुणानां विषमपरिणतिर्याऽन्यहेतुद्भवा सा,
तत्राऽप्येकान्तवार्ता न च निजजनिताऽपीष्यते सा कृतीन्द्रैः ॥ १५४ ॥

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442