Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
३५८
अनेकान्तव्यवस्थाप्रकरणम् । नो जन्यं ब्रह्म चास्य प्रभवति विषयोऽजन्यमेतत् फलं नो,
निर्धर्मे ब्रह्मतत्त्वे भवति विषयता नैव भिन्नाप्यभिन्ना । ब्रह्माकारत्वमेवं न कथमपि भवेद् वृत्तिगं नात्र कश्चित् ,
सम्बन्धोऽज्ञानहानिप्रजननबलतो न प्रमाणं च वृत्तिः ॥ ३६ ॥ नाज्ञानध्वंसकत्वे नियमनकृदसच्छेदकः कोऽपि धर्मो,
वक्तुं शक्यस्तु वृत्तेः परमतमखिलं तत्र युक्त्या विशीर्णम् । अज्ञानध्वंसकत्वं विनिगमयति ते चेच्छुतिर्ब्रह्मबोधे
पृच्छ त्वं तर्हि तां भोः कथमिह घटनां त्वं करोषीति सम्यक् ॥ ३७ ॥ भावा-ऽभावत्वधर्मद्वयसमनुगमाच्चेदनिर्वाच्यरूपां,,
मायां ब्रूषे तदानीं कलय निकटगं त्वं त्वनेकान्तवादम् । स्याद्वादे सप्तभङ्गीवचनतनुगतः स्यादवक्तव्य एवे
त्येवं भङ्गस्तृतीयः कथयति सकलं वस्त्ववक्तव्यरूपम् ॥ ३८ ॥ मायाऽवक्तव्यता चेद् भवदभिलषिता सर्वथा तन्न युक्ता,
स्यादेवं सा खपुष्पादिकसदृशतया किं तया भाव्यमत्र । नो सत्या नाप्यसत्या गदितुमनुगुणा सा तथा हेमसृरि.. दुःस्थामेनामकार्षीन्ननु भवतु कथं तत्र सुस्थः परोऽपि ॥ ३९ ॥ ज्ञाने निर्धर्मिकत्वाद्यपि परगदितं युज्यते नैव नैवं,
नित्यत्वं सर्वथाऽस्मिन् भवति नहि तथैक्यं तु कान्तं तदिष्टम् । किञ्चैवं सत्सदित्याद्यनुगतमतितः स्यात् सदद्वैतमेव,
ज्ञानाद्वैतं तु कस्माच्छ्रुतिरिह प्रथिता सत्त्व-चित्त्वादिधर्मे ॥ ४० ॥ एक तच्चेत् सदाद्यात्मकमपि ननु तत् किं न सर्वात्मकं स्या
देकज्ञानेन सर्वावगतिरिति प्रथा द्रव्यनीत्या तु युक्ता । 'जे एगं जाणइत्तीत्यपि जिनवचनं स्यात् तदानुसृतार्थ
मित्थं तत्त्वैकदृष्ट्या कलयतु सुकृती सर्वमेकं च नाना ॥ ४१ ॥ याऽभीष्टा लक्षणा ते जहदजहती तत्त्वमस्यादिवाक्ये__ऽखण्डब्रह्मस्वरूपे उपगमपदवी प्रापिता युक्तितश्च । दृष्टान्तो दर्शितो यो न च स परमतः सोऽयमित्यादिवाक्ये,
निर्बीजा लक्षणा नोऽन्वयसमनुगमश्चार्थयोर्यत् कथञ्चित् ॥ ४२ ॥

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442