Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
३३८
अनेकान्तव्यवस्थाप्रकरणम् । दशधाऽऽचार्याराधनादि, ब्रह्मगुप्तयो नव वसत्यादयः, ज्ञानादित्रितयं ज्ञान-दर्शन-चारित्राणि, तपो द्वादशधाऽनशनादि, क्रोधादिकषायषोडशकस्य निग्रहश्चेत्यष्टधा चरणम् । करणं पिण्डविशुद्ध्यादि
"पिंडविसोही समिई, भावण-पडिमा य इंदियनिरोहो ।
पडिलेहण-गुत्तीओ, अभिग्गहा चेव करणं तु ॥" इति वचनात् , तत्र पिण्डविशुद्धिस्त्रिकोटिपरिशुद्धिराहारस्य, समितिरीर्यासमित्यादिः पञ्चधा, भावना अनित्यत्वादिका द्वादश प्रतिमा मासादिका द्वादश भिक्षूणाम् , दर्शनादिका एकादशोपासकानाम् ,
कायिकसंयमः ४ वनस्पतिकायिकसंयमः ५ द्वीन्द्रियसंयमः ६ त्रीन्द्रियसंयमः ७ चतुरिन्द्रियसंयमः ८ पञ्चेन्द्रियसंयमः ९ प्रेक्ष्यसंयमः १० उपेक्ष्यसंयमः ११ अपहृत्यसंयमः १२ प्रमृज्यसंयमः १३ कायसंयमः १४ वाक्संयमः १५ मनःसंयमः १६ उपकरणसंयमः १७ इत्येवं सप्तदशभेद इत्यर्थः । 'आचार्याराधनादि' इत्यादिपदाद् । उपाध्याय-तपस्वि-शैक्षक-ग्लान-गण-कुल-सङ्घ-साधु-समनोज्ञाऽऽराघनानामुपग्रहः । वसत्यादय इति-वसतिगुप्तिर्यथा क्षणदायाः प्रथमयामेऽतिक्रान्ते गुरुमापृच्छ्य प्रमाणयुक्तायां वसतौ एकस्य साधोहस्त त्रयप्रमिते भूप्रदेशे सभाजनस्य च यत्रावस्थानं सकलावकाशपूरणं च सा प्रमाणयुक्ता” इत्यादिग्रन्थावसेया। अनशनादीतिअत्र अनशना-ऽवमौदर्य-वृत्तिपरिसङ्ख्यान-रसपरित्याग-विविक्तशय्यासन-कायक्लेशभेदेन षड्विधं बाह्यं तपः, प्रायश्चित्तविनय-वैयावृत्त्य खाध्याय-व्युत्सर्ग-ध्यानभेदेन षड्विधमाभ्यन्तरं तपः, मिलित्वा द्वादशधा तपो भवतीति । 'क्रोधादि' इत्यादिपदात् मान-माया-लोभानामुपग्रहः, क्रोधादयश्चत्वारोऽपि कषाया अनन्तानुबन्ध्यप्रत्याख्यान-प्रत्याख्यान-संज्वलनभेदा इति षोडशभेदा अवसेयाः । अष्टविधं चरणं निरूप्य करणं प्ररूपयति-करणमिति-करणस्य पिण्डविशुद्धादिरूपत्वे प्राचां वचनं प्रमाणयति-पिंडविसोही० इति “पिण्ड विशुद्धिः समितिः, भावना प्रतिमा च इन्द्रियनिरोधः । प्रतिलेखनगुप्तयोऽभिग्रहाश्चैव करणं तु ॥” इति संस्कृतम् । तत्र पिण्ड विशुद्ध्यादिषु मध्ये। ईर्यासमित्यादिः इत्यादिपदात् भावैषणा-ऽऽदाननिक्षेपोत्सर्गसमितीनां परिग्रहः । 'अनित्यत्वादिका' इत्यत्रादिपदाद् अशरणत्वसंसा

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442