Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
तत्त्वबोधिनीविवृति विभूषितम्
३३७
व्यवस्थितम्– अनेकान्तव्यवस्थितिश्रद्धैव भावतः सम्यक्त्वम्, तद्विकलानामुत्कृष्टचारित्रानुष्ठानस्यापि तथाविधफलाभावात्, तदुक्तम् - वादि
गजकेसरिणा श्रीसिद्धसेनदिवाकरेण—–
"चरण करणापहाणा, ससमय-परसमय मुक्कावारा । चरण - करणस्स सारं, णिच्छयसुद्धं ण याणंति ॥ " [ चरणं श्रमणधर्म :
]
]
"वय-समणधम्म-संजम - वेयावश्चं च बंभगुत्तीओ | नाणाइतियं तव -कोहणिग्गहाई चरणमेयं ॥ " [ इति वचनात् व्रतानि हिंसाविरमणादीनि पश्र्च, श्रमणधर्मः क्षान्त्यादिर्दशधा, संयमः पञ्चाश्रवविरमणादिः सप्तदेशभेदः, वैयावृत्त्यं
www
wwww
भावतः सम्यक्त्वमनेकान्तव्यवस्थितिश्रद्धारूपमित्यपि सूपपन्नमित्याह- अनेकान्तेति । तद्विकलानां अनेकान्तव्यवस्थितिश्रद्धा रहितानाम् । तथाविधेति-अनेकान्तव्यवस्थितिश्रद्धावतश्चारित्रानुष्ठानस्य यथाविधं फलं तथाविधफलाभावादित्यर्थः। उक्तार्थे सम्मतिसंवादम।वेदयति-तदुक्तमिति । चरण० इति - " चरण -करणप्रधानाः स्वसमय पर समयमुक्तव्यापाराः । चरण- करणयोः सारं निश्चयशुद्धं न जानन्ति ॥" इति संस्कृतम् । वित्रृणोति-चरणमिति । चरणस्य श्रमणधर्मत्वे प्राचां वचनं प्रमाणयति-वय० इति- " व्रत-श्रमणधर्म संयम-वैयावृत्त्यं च ब्रह्मगुप्तयः । ज्ञानादित्रितयं तपःक्रोधनिग्रहादि चरणमेतत् ॥” इति संस्कृतम् । व्रतादीनां स्वरूप-संख्ये क्रमेण दर्शयति - व्रतानीति । 'हिंसाविरमणादीनि' इत्यादिपदादनृतविरमणस्तेयविरमणा-ऽब्रह्मविरमण-परिग्रहविरमणानामुपग्रहः, अत्र हिंसादीनां पञ्चानां " प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा” “असदभिधानमनृतम्” “अदत्तादानं स्तेयम्” “मैथुनमब्रह्म" "मूर्च्छा परिग्रहः” [ तत्त्वार्थाधिगमे, अ० ७, सू० ८, ९, १०, ११, १२] इति तत्त्वार्थसूत्रतः स्वरूपाणि विविक्तान्यवसेयानि । 'क्षान्त्यादिः इत्यादिपदात् मार्दवाssर्जव-शौच-सत्य- संयम - तपस्त्यागाऽऽकिञ्चन्य - ब्रह्मचर्याणां परिग्रहः । सप्तदशभेद इति-पृथिवीकायिकसंयमः १ अप्कायिकसंयमः २ तेजस्कायिकसंयमः ३ वायु
अ. व्य. २२

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442