Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
तत्त्वबोधिनीविवृतिविभूषितम् ३३९ इन्द्रियनिरोधश्चक्षुरादिकरणपश्चकसंयमः, प्रतिलेखनं मुखवत्रिकाद्युपकरणप्रत्युपेक्षणमनेकविधम्, गुप्तिर्मनोवाक्कायसंवरणलक्षणा त्रिधा, अभिग्रहा वसतिप्रमार्जनादयोऽनेकविधाः, एतयोश्चरण-करणयोः प्रधानास्तदनुष्ठानतत्पराः, स्वसमय-परसमयमुक्तव्यापाराः-'अयं स्वसमयोsनेकान्तात्मकवस्तुस्वरूपप्ररूपणाद् , अयं च परसमयः केवलनयाभिप्रायप्रतिपादनाद् इत्यस्मिन् परिज्ञानेऽनादृताः, अनेकान्तात्मकवस्तुतत्त्वं यथावदनवबुध्यमानास्तदितरव्यवच्छेदेनेति यावत्, चरणकरणयोः सारं फलम् , निश्चयशुद्धं निश्चयश्च तच्छुद्धं च ज्ञान-दर्शनो
रत्वैकत्वा-ऽन्यत्वा-शुचित्वा-ऽऽस्रव-संवर-निर्जरा-लोक-बोधिदुर्लभ-धर्मस्वाख्यातत्वभावनानामुपग्रहः । उद्गमोत्पादनैषणादिशुद्धभिक्षाशिनी भिक्षवस्तेषां भिक्षणां प्रतिमा प्रतिज्ञा-'मासिक्याद्या आसप्तमासिक्यः सप्त, सप्त-चतुर्दशैकविंशतिरात्रिक्यस्तिस्रः, अहोरात्रिकी एकरात्रिकी च' इत्येवं द्वादशविधा भवतीत्यर्थः । उपासकानां श्राद्धानां दर्शनादिका एकादश प्रतिमा ज्ञेयाः। 'इन्द्रियनिरोधः' इत्यादिग्रन्थः सुखावबोधः । चरण-करणे निरूप्य प्रकृतमनुसरन्नाह-एतयोरिति-अनन्तरमभिहितस्वरूपयोरित्यर्थः । तदनुष्ठानतत्पराः चरण-करणामुष्ठपरायणाः । अयं स्याद्वादः। अयं च एकान्तवादश्च । परसमयः स्याद्वादिभिन्नानां राद्धान्तः । 'खसमय-परसमयमुक्तव्यापाराः' इत्यस्य पर्यवसितमर्थमुपदर्शयति-अनेकान्तेति । तदितरव्यवच्छेदेन अनेकान्तात्मकतत्त्वभिन्नैकान्ततत्त्वव्यवच्छेदेन, अन्वयश्चैकान्ततत्त्वव्यवच्छेदेनाने कान्तात्मकवस्तुतत्त्वं यथावदनवबुद्ध्यमाना इति । 'सारम्' इत्यस्य 'फलम्' इति विवरणम् । कीदृशं फलमित्यपेक्षायां-निश्चयशुद्धमिति-नात्र तत्पुरुषः, तथासति फलस्वरूपानवगमः, को निश्चयः ? किञ्च, तेन शुद्धमिति जिज्ञासानुपरमात् , किन्तु कर्मधारयः, एवं च ज्ञान-दर्शनोपयोगात्मकं निष्कलङ्क चरण-करणयोर्विध्यनुष्ठितयोः फलमित्याशयेनाह-निश्चयश्च तच्छुद्धं चेति । अन्यगतस्यापि निष्कलङ्कस्य ज्ञान-दर्शनात्मकोपयोगस्यान्येनानुमानादिना ज्ञानसम्भवात् तथाज्ञानाभावे स्वसमयपरसमयमुक्तव्यापारत्वं न प्रयोजकमतो न जानन्तीत्यस्य नानुभवन्तीत्यर्थः कृतः, खात्मनि निष्कलङ्कज्ञान-दर्शनोपयोगपरिणामप्रादुर्भावे सत्येव तत्साक्षात्कारलक्षणं

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442