________________
तत्त्वबोधिनीविवृतिविभूषितम् ३३९ इन्द्रियनिरोधश्चक्षुरादिकरणपश्चकसंयमः, प्रतिलेखनं मुखवत्रिकाद्युपकरणप्रत्युपेक्षणमनेकविधम्, गुप्तिर्मनोवाक्कायसंवरणलक्षणा त्रिधा, अभिग्रहा वसतिप्रमार्जनादयोऽनेकविधाः, एतयोश्चरण-करणयोः प्रधानास्तदनुष्ठानतत्पराः, स्वसमय-परसमयमुक्तव्यापाराः-'अयं स्वसमयोsनेकान्तात्मकवस्तुस्वरूपप्ररूपणाद् , अयं च परसमयः केवलनयाभिप्रायप्रतिपादनाद् इत्यस्मिन् परिज्ञानेऽनादृताः, अनेकान्तात्मकवस्तुतत्त्वं यथावदनवबुध्यमानास्तदितरव्यवच्छेदेनेति यावत्, चरणकरणयोः सारं फलम् , निश्चयशुद्धं निश्चयश्च तच्छुद्धं च ज्ञान-दर्शनो
रत्वैकत्वा-ऽन्यत्वा-शुचित्वा-ऽऽस्रव-संवर-निर्जरा-लोक-बोधिदुर्लभ-धर्मस्वाख्यातत्वभावनानामुपग्रहः । उद्गमोत्पादनैषणादिशुद्धभिक्षाशिनी भिक्षवस्तेषां भिक्षणां प्रतिमा प्रतिज्ञा-'मासिक्याद्या आसप्तमासिक्यः सप्त, सप्त-चतुर्दशैकविंशतिरात्रिक्यस्तिस्रः, अहोरात्रिकी एकरात्रिकी च' इत्येवं द्वादशविधा भवतीत्यर्थः । उपासकानां श्राद्धानां दर्शनादिका एकादश प्रतिमा ज्ञेयाः। 'इन्द्रियनिरोधः' इत्यादिग्रन्थः सुखावबोधः । चरण-करणे निरूप्य प्रकृतमनुसरन्नाह-एतयोरिति-अनन्तरमभिहितस्वरूपयोरित्यर्थः । तदनुष्ठानतत्पराः चरण-करणामुष्ठपरायणाः । अयं स्याद्वादः। अयं च एकान्तवादश्च । परसमयः स्याद्वादिभिन्नानां राद्धान्तः । 'खसमय-परसमयमुक्तव्यापाराः' इत्यस्य पर्यवसितमर्थमुपदर्शयति-अनेकान्तेति । तदितरव्यवच्छेदेन अनेकान्तात्मकतत्त्वभिन्नैकान्ततत्त्वव्यवच्छेदेन, अन्वयश्चैकान्ततत्त्वव्यवच्छेदेनाने कान्तात्मकवस्तुतत्त्वं यथावदनवबुद्ध्यमाना इति । 'सारम्' इत्यस्य 'फलम्' इति विवरणम् । कीदृशं फलमित्यपेक्षायां-निश्चयशुद्धमिति-नात्र तत्पुरुषः, तथासति फलस्वरूपानवगमः, को निश्चयः ? किञ्च, तेन शुद्धमिति जिज्ञासानुपरमात् , किन्तु कर्मधारयः, एवं च ज्ञान-दर्शनोपयोगात्मकं निष्कलङ्क चरण-करणयोर्विध्यनुष्ठितयोः फलमित्याशयेनाह-निश्चयश्च तच्छुद्धं चेति । अन्यगतस्यापि निष्कलङ्कस्य ज्ञान-दर्शनात्मकोपयोगस्यान्येनानुमानादिना ज्ञानसम्भवात् तथाज्ञानाभावे स्वसमयपरसमयमुक्तव्यापारत्वं न प्रयोजकमतो न जानन्तीत्यस्य नानुभवन्तीत्यर्थः कृतः, खात्मनि निष्कलङ्कज्ञान-दर्शनोपयोगपरिणामप्रादुर्भावे सत्येव तत्साक्षात्कारलक्षणं