________________
३३८
अनेकान्तव्यवस्थाप्रकरणम् । दशधाऽऽचार्याराधनादि, ब्रह्मगुप्तयो नव वसत्यादयः, ज्ञानादित्रितयं ज्ञान-दर्शन-चारित्राणि, तपो द्वादशधाऽनशनादि, क्रोधादिकषायषोडशकस्य निग्रहश्चेत्यष्टधा चरणम् । करणं पिण्डविशुद्ध्यादि
"पिंडविसोही समिई, भावण-पडिमा य इंदियनिरोहो ।
पडिलेहण-गुत्तीओ, अभिग्गहा चेव करणं तु ॥" इति वचनात् , तत्र पिण्डविशुद्धिस्त्रिकोटिपरिशुद्धिराहारस्य, समितिरीर्यासमित्यादिः पञ्चधा, भावना अनित्यत्वादिका द्वादश प्रतिमा मासादिका द्वादश भिक्षूणाम् , दर्शनादिका एकादशोपासकानाम् ,
कायिकसंयमः ४ वनस्पतिकायिकसंयमः ५ द्वीन्द्रियसंयमः ६ त्रीन्द्रियसंयमः ७ चतुरिन्द्रियसंयमः ८ पञ्चेन्द्रियसंयमः ९ प्रेक्ष्यसंयमः १० उपेक्ष्यसंयमः ११ अपहृत्यसंयमः १२ प्रमृज्यसंयमः १३ कायसंयमः १४ वाक्संयमः १५ मनःसंयमः १६ उपकरणसंयमः १७ इत्येवं सप्तदशभेद इत्यर्थः । 'आचार्याराधनादि' इत्यादिपदाद् । उपाध्याय-तपस्वि-शैक्षक-ग्लान-गण-कुल-सङ्घ-साधु-समनोज्ञाऽऽराघनानामुपग्रहः । वसत्यादय इति-वसतिगुप्तिर्यथा क्षणदायाः प्रथमयामेऽतिक्रान्ते गुरुमापृच्छ्य प्रमाणयुक्तायां वसतौ एकस्य साधोहस्त त्रयप्रमिते भूप्रदेशे सभाजनस्य च यत्रावस्थानं सकलावकाशपूरणं च सा प्रमाणयुक्ता” इत्यादिग्रन्थावसेया। अनशनादीतिअत्र अनशना-ऽवमौदर्य-वृत्तिपरिसङ्ख्यान-रसपरित्याग-विविक्तशय्यासन-कायक्लेशभेदेन षड्विधं बाह्यं तपः, प्रायश्चित्तविनय-वैयावृत्त्य खाध्याय-व्युत्सर्ग-ध्यानभेदेन षड्विधमाभ्यन्तरं तपः, मिलित्वा द्वादशधा तपो भवतीति । 'क्रोधादि' इत्यादिपदात् मान-माया-लोभानामुपग्रहः, क्रोधादयश्चत्वारोऽपि कषाया अनन्तानुबन्ध्यप्रत्याख्यान-प्रत्याख्यान-संज्वलनभेदा इति षोडशभेदा अवसेयाः । अष्टविधं चरणं निरूप्य करणं प्ररूपयति-करणमिति-करणस्य पिण्डविशुद्धादिरूपत्वे प्राचां वचनं प्रमाणयति-पिंडविसोही० इति “पिण्ड विशुद्धिः समितिः, भावना प्रतिमा च इन्द्रियनिरोधः । प्रतिलेखनगुप्तयोऽभिग्रहाश्चैव करणं तु ॥” इति संस्कृतम् । तत्र पिण्ड विशुद्ध्यादिषु मध्ये। ईर्यासमित्यादिः इत्यादिपदात् भावैषणा-ऽऽदाननिक्षेपोत्सर्गसमितीनां परिग्रहः । 'अनित्यत्वादिका' इत्यत्रादिपदाद् अशरणत्वसंसा