________________
तत्त्वबोधिनीविवृति विभूषितम्
३३७
व्यवस्थितम्– अनेकान्तव्यवस्थितिश्रद्धैव भावतः सम्यक्त्वम्, तद्विकलानामुत्कृष्टचारित्रानुष्ठानस्यापि तथाविधफलाभावात्, तदुक्तम् - वादि
गजकेसरिणा श्रीसिद्धसेनदिवाकरेण—–
"चरण करणापहाणा, ससमय-परसमय मुक्कावारा । चरण - करणस्स सारं, णिच्छयसुद्धं ण याणंति ॥ " [ चरणं श्रमणधर्म :
]
]
"वय-समणधम्म-संजम - वेयावश्चं च बंभगुत्तीओ | नाणाइतियं तव -कोहणिग्गहाई चरणमेयं ॥ " [ इति वचनात् व्रतानि हिंसाविरमणादीनि पश्र्च, श्रमणधर्मः क्षान्त्यादिर्दशधा, संयमः पञ्चाश्रवविरमणादिः सप्तदेशभेदः, वैयावृत्त्यं
www
wwww
भावतः सम्यक्त्वमनेकान्तव्यवस्थितिश्रद्धारूपमित्यपि सूपपन्नमित्याह- अनेकान्तेति । तद्विकलानां अनेकान्तव्यवस्थितिश्रद्धा रहितानाम् । तथाविधेति-अनेकान्तव्यवस्थितिश्रद्धावतश्चारित्रानुष्ठानस्य यथाविधं फलं तथाविधफलाभावादित्यर्थः। उक्तार्थे सम्मतिसंवादम।वेदयति-तदुक्तमिति । चरण० इति - " चरण -करणप्रधानाः स्वसमय पर समयमुक्तव्यापाराः । चरण- करणयोः सारं निश्चयशुद्धं न जानन्ति ॥" इति संस्कृतम् । वित्रृणोति-चरणमिति । चरणस्य श्रमणधर्मत्वे प्राचां वचनं प्रमाणयति-वय० इति- " व्रत-श्रमणधर्म संयम-वैयावृत्त्यं च ब्रह्मगुप्तयः । ज्ञानादित्रितयं तपःक्रोधनिग्रहादि चरणमेतत् ॥” इति संस्कृतम् । व्रतादीनां स्वरूप-संख्ये क्रमेण दर्शयति - व्रतानीति । 'हिंसाविरमणादीनि' इत्यादिपदादनृतविरमणस्तेयविरमणा-ऽब्रह्मविरमण-परिग्रहविरमणानामुपग्रहः, अत्र हिंसादीनां पञ्चानां " प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा” “असदभिधानमनृतम्” “अदत्तादानं स्तेयम्” “मैथुनमब्रह्म" "मूर्च्छा परिग्रहः” [ तत्त्वार्थाधिगमे, अ० ७, सू० ८, ९, १०, ११, १२] इति तत्त्वार्थसूत्रतः स्वरूपाणि विविक्तान्यवसेयानि । 'क्षान्त्यादिः इत्यादिपदात् मार्दवाssर्जव-शौच-सत्य- संयम - तपस्त्यागाऽऽकिञ्चन्य - ब्रह्मचर्याणां परिग्रहः । सप्तदशभेद इति-पृथिवीकायिकसंयमः १ अप्कायिकसंयमः २ तेजस्कायिकसंयमः ३ वायु
अ. व्य. २२