Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
'wwwww
अनेकान्तव्यवस्थाप्रकरणम् । घटे चित्रं रूपं पृथगपि च नीलादिकमपि,
ब्रुवाणी हेतुं वाऽप्यजनकमपीष्टान्यविधया। अनेकान्तं छेत्तुं बत कथमुभौ योग-कणभुक्तनूजौ स्वारूढद्रुमविटपतुल्यं प्रभवतः ॥ ८॥
परोक्षं मेयांशे किमपि म(मि)ति-मात्रंशविषयेऽपरोक्षं चैकं यः प्रभणति गुरुर्मानमवशः।
परोऽपि द्वैरूप्यं जगति कलयन् जैमिनिसुतः,
कुतः स्याद्वादं यः स्पृहयति न रुच्याऽर्थविमुखः ॥९॥ नैयायिक-वैशेषिकयोरपि स्याद्वादाभ्युपगन्तृत्वं समर्थयति- घटे चित्रमितिपृथगपि शुक्ल-नीलादिरूपेभ्यो भिन्नमपि, चित्रं कर्बुरं रूपम् , च पुनः, नीलादिकं रूपं घटे एकस्मिन् ,ब्रुवाणी कथयन्तौ, वा अथवा, हेतुमपि दण्डत्वादिना घटादिकारणमपि दण्डादिकम् , कारणतावच्छेदकतयेष्टमभिमतं यद् दण्डत्वादिकं तदन्यद् यद् द्रव्यत्वादिकं तद्विधया तद्रूपेग, अजनकमपि घटाद्यकारणमपि, ‘ब्रुवाणी' इत्यस्यात्रापि सम्बन्धः, इत्थं ब्रुवाणावुभौ योगकणभुक्तनूजी नैयायिकवैशेषिकौ, 'बत' इत्याश्चर्ये, स्वारूढद्रमविटपतुल्यं स्वकर्तृकारोहणक्रियाकर्मीभूतवृक्षशाखासदृशम् , अनेकान्तम् स्याद्वादं कथं छेत्तुं प्रभवतः ? यथा स्वारूढवृक्षशाखाछेदनं स्वस्यैवाधःपतनात्मकमनिष्टं तथा स्वाभ्युपगतानेकान्तापाकरणे स्वस्यैव पराजय इत्यर्थः ॥ ८ ॥
मीमांसकस्यापि स्याद्वादाभ्युपगन्तृत्वं प्रकटयति-परोक्षमिति-गुरुः प्रभाकरनामा मीमांसकः, एकं ज्ञानं स्वरूपत एकमेव ज्ञानं किमपि अनुमित्यादिरूपम् , न तु सर्व प्रत्यक्षज्ञानस्य सर्वांश एव प्रत्यक्षरूपत्वात् , मेयांशे बाह्यग्राह्यांशे, परोक्षं परीक्षात्मकम् , मिति-मात्रंशविषये मितिर्ज्ञानं स्वस्वरूपं तन्मते सर्वस्य ज्ञानस्य प्रमारूपत्वमेव भ्रमस्याभावात् , भ्रमस्थले 'इदम्' इति ज्ञानं प्रत्यक्षं 'रजतम्' इति ज्ञानं स्मरणम् , तयोर्भदाग्रहनिबन्धनमैक्यव्यवहारः, प्रवृत्तिश्च तत्र तद्विषययोर्भेदाग्रहादेव, तथा च मित्यंशविषये ज्ञानस्वरूपांशविषये मात्रंशविषये प्रमात्रंशविषये च तदेवानुमित्यादिज्ञानम् , अपरोक्षं प्रत्यक्षात्मकमित्येवं, प्रभणति प्रकर्षेण वक्ति, यतोऽयम् अवशः अतीन्द्रियज्ञानवादिस्वगुरुकुमारिलभट्टपराधीनत्वाभावात् स्वतन्त्रः,
www

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442