Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
तत्त्वबोधिनीविवृतिविभूषितम् ३४१ सामान्यरूपतयाप्यन्यव्यवच्छेदेन सत्यस्वरूपत्वेन ज्ञातुमशक्यत्वाद् , अविभक्तसर्वज्ञश्रद्धानस्य चापुनर्बन्धकादिसम्भवित्वेन सम्यग्दर्शनानियामकत्वात् , नन्वेवमागमविरोधः सामायिकमात्रपदविन्माषतुषादेयथोक्तचारित्रिणस्तस्य मुक्तिप्रतिपादनात्, सकलशास्त्रार्थज्ञताविकलस्य व्रताद्याचरणनैरर्थक्यापत्तेश्च, तत्साध्यफलानवाप्तेः, न च यथोपदर्शितचरणकरणे सम्यग्दर्शनवैकल्ये सम्भवतो ज्ञानादित्रितयस्यापि तत्र पाठादिति, मैवम् ये यथोदितचरण-करणप्ररूपणा-ऽऽसेवनद्वारेण प्रधानादाचार्यात् स्वसमय-परसमयमुक्तव्यापारा न भवन्तीति नमोऽत्र सम्बन्धात् ते चरणकरणसारं निश्चयशुद्धं जानन्त्येव, गुर्वाज्ञया प्रवृत्तेः, चरणगुणस्थितस्य साधोः सर्वनयविशुद्धतयाभ्युपगमात् , “तं सव्वणयविसुद्ध" [ ] इत्याद्यागमप्रामाण्यात् । अगीतार्थस्यापि
शङ्कार्थो व्यक्त एव, समाधत्ते-नेति । तदभिहितभावनां जिनोक्तपदार्थानाम् । उक्तदिशा स्वसमय-परसमयानभिज्ञस्य सम्यग्दर्शनानभ्युपगमे आगमविरोधमाशङ्कते-- नन्वेवमिति । तत्साध्येति-व्रताद्याचरणसाध्येत्यर्थः । 'न च' इत्यस्य 'सम्भवतः' इत्यनेनान्वयः । तत्र चरणस्वरूपप्ररूपके 'वय-समणे०' इत्यादिवचने 'नाणाइतियम्' इति पाठात् । प्रतिक्षिपति-मैवमिति । 'चरणकदणप्पहाणा' इति न प्रथमाविभक्त्यन्तं किन्तु पञ्चम्यन्तम् , तथा च चरण-करणप्रधानादिति शब्दस्वरूपमाश्रित्यार्थमाचष्टे-ये यथोदितेति-'ये' इत्यस्य 'न भवन्ति' इत्यत्रान्वयः, यथोदिते येन प्रकारेण पूर्व कथिते ये चरण-करणे, तयोः प्ररूपणं निरूपणमासेवनमाचरणं च, तदुभयद्वारेण तदुभयसम्पत्त्या, प्रधानोऽन्येभ्यो विशिष्टो य आचार्यस्तस्माचरणकरणप्रधानात् , स्वसमयपरसमयमुक्तव्यापारा न भवन्ति, अर्थात् खसमय-परसमयाभिज्ञा एव भवन्ति ये, 'न जानन्ति' इत्यग्रे स्थितस्य नमोऽत्र 'मुक्तव्यापाराः' इत्यत्र, सम्बन्धात् समभिव्याहारात्, ते स्वसमय-परसमयामुक्तव्यापाराश्चरणकरणसारं निश्चयशुद्धं जानन्त्येव, तत्र हेतुः-गुर्वाज्ञया प्रवृत्तेरिति । तत्पारतन्त्रयस्यैव

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442