Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
३३६
अनेकान्तव्यवस्थाप्रकरणम् । "कुंभो ण जीवदवियं, जीवो वि ण होइ कुंभदवियं ति । . तम्हा दोवि अदवियं, अण्णोण्णविसेसिया होति ॥"
[सम्मतिकाण्ड० ३, गाथा ३१] कुम्भो जीवद्रव्यं न भवति, जीवोऽपि न भवति घटद्रव्यम् , तस्माद् द्वावप्यद्रव्यम् , अन्योन्यविशेषितौ-परस्पराभावात्मकौ, यतोऽयमभिप्रायः-जीवद्रव्यं कुम्भादेरजीवद्रव्याद् व्यावृत्तम् ? अव्यावृत्तं वा ? प्रथमपक्षे स्वरूपापेक्षया जीवो जीवद्रव्यम् , कुम्भाद्यजीवद्रव्यापेक्षया तु न जीवद्रव्यमित्युभयरूपत्वादनेकान्त एव, द्वितीयविकल्पे तु सर्वस्य सर्वात्मकत्वापत्तेः, प्रतिनियतरूपाभावतस्तयोरभावः खरविषाणवत्, ततः सर्वमनेकान्तात्मकम् , अन्यथा प्रतिनियतरूपतानुपपत्तेरिति द्रव्यत्वं जीवद्रव्यत्वं चेत्थमुपपादिकां गाथां पराशङ्कासमाधानपरतयाऽवतार्योल्लिखतिनन्वेवमिति । कुंभो० इति-"कुम्भो न जीवद्रव्यं जीवोऽपि न भवति कुम्भद्रव्यमिति । तस्माद् द्वावप्यद्रव्यमन्योन्यविशेषितौ भवतः ॥” इति संस्कृतम् । विवृणोति-कुम्भो जीवद्रव्यं न भवतीति । द्वावपि कुम्भजीवावुभावपि । अभिप्रायमाविष्करोति-यतोऽयमभिप्राय इति । प्रथमपक्षे जीवद्रव्यं कुम्भादेरजीवद्रव्याद् व्यावृत्तमिति कल्पे । स्वरूपेति-जीवस्याजीवस्य च धर्मास्तिकायादेः खरूपापेक्षया-स्वस्खासाधारणधर्मापेक्षया द्रव्यत्वमिति जीवो जीवद्रव्यं भवति, यद् द्रव्यतो व्यावृत्तं तन्न द्रव्यमिति जीवोऽपि अजीवात्मकद्रव्याद् व्यावृतोऽतो न द्रव्य मित्येवमजीवद्रव्यापेक्षया न जीव इत्युभयस्वरूपत्वादनेकान्त एवात्रापीत्यर्थः। द्वितीयविकल्पे तु जीवद्रव्यं कुम्भादेरजीवद्रव्यादव्यावृत्तमिति द्वितीयपक्षे पुनः । सर्वस्येति-यद् यतोऽव्यावृत्तं तत्तदात्मके भवति, यथा स्वस्वरूपं स्वस्मादव्यावृत्तं वात्मकम् जीवद्रव्यं चाजीवद्रव्यात् कुम्भादेरव्यावृत्तं कुम्भाद्यात्मकं स्यात् , एवं कुम्भाद्यजीवद्रव्यमपि जीवद्रव्यादव्यावृत्तं जीवद्रव्यात्मकं स्यादित्येवं सर्वस्य सर्वात्मकत्वं स्यादित्यर्थः। यदा जीवोऽजीवतामेति, अजीवश्च जीवतामेति तदा तयोः प्रतिनियतस्वरूपाभावतोऽभाव एव प्रसज्यते, यन्न प्रतिनियतवरूपं तन्न सत् , यथा खरविषाणमिति व्याप्तेरित्याहप्रतिनियतेति-तस्मात् सर्वस्य वस्तुनः प्रतिनियतरूपान्यथानुपपत्त्याऽनेकान्तात्मकत्वमास्थयमित्युपसंहरति-तत इति । अन्यथा अनेकान्तात्मकत्वाभावे । एतावता

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442