Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
३३४
अनेकान्तव्यवस्थाप्रकरणम् । इत्यपास्तम् , विरोधस्यापि विशेषविश्रान्तत्वेन यथानुभवं गुण-गुण्यादिभेदा-ऽभेदाद्यविरोधकल्पन एव लाघवादित्यधिक मत्कृतनयरहस्ये । स्यादेतद्-'दहनाद् दहनः, पचनात् पचनः' इत्यत्राप्यनेकान्ते दहनादावदहनादिविरुद्धरूपस्य सम्भवात् स्वरूपाभावप्रसङ्गः, तत्राह. "गुणनिवत्तियसण्णा, एवं दहणादओ वि दट्ठवा । .. जंतु जहापडिसिद्धं, दत्वमदत्वं तहा होइ ॥”
[सम्मतिकाण्ड० ३, गाथा ३०] गुणेन दहनादिना निर्वर्तिता उत्पादिता संज्ञा येषां तेऽपि दहनपचनादयः, एवमेवानेकान्तात्मका द्रष्टव्याः, तथाहि-दाहपरिणामयोग्यं न्तसमावेशः प्रामाणिक इत्याह-भेदाभेदादीति-आदिपदान्नित्यानित्यादीनामुपग्रहः । 'एतेन' इत्यतिदिष्टमेवापासनहेतुमुपदर्शयति-विरोधस्यापि विशेषविश्रान्तत्वेनेति-यदि भावसामान्या-ऽभावसामान्ययोरविशेषेण विरोधस्तदा भावसामान्यान्तर्गताघटधिकरणेऽभावसामान्यान्तर्गतपटाभावादिरपि न स्यात् , एवं पटाभावाद्यधिकरणे घटादिरपि न वर्तेत, यत्त्व-तत्त्वादिकं चाननुगतमेव ततो घटाभावस्य स्वप्रतियोगिना घटेन सह विरोधः, घटस्य स्वप्रतियोगिकाभावात्मकेन घटाभावेन सह विरोध इत्येवं विरोधस्य विशेषविश्रान्तत्वेनेत्यर्थः । यथानुभवमिति-अनुभवमनतिकम्येत्यर्थः, ययोर्विरोधोऽनुभूयते तयोर्विरोधः कल्प्यते, ययोः स नानुभूयते तयोर्भावा-ऽभावयोरपि विरोधो न कल्प्यते इति यावत् , गुण-गुण्यादिभेदाभेदादेश्च विरोधो नानुभूयतेऽतो न तस्य विरोधः कल्प्यते, प्रत्युत विरोधस्यैकाधिकरणावृत्तित्वस्य गुरुभूतस्य कल्पनापेक्षयाऽविरोधस्यैकाधिकरणवृत्तित्वस्य लघुभूतस्य कल्पनमेव लाघवाद् युक्तमित्याह-गुण-गुण्यादीति । एतद्विशेषजिज्ञासुभिरस्मत्कृतनयरहस्यमवलोकनीयम् , इह ग्रन्थगौरवभयादेतावन्मात्रमत्रोपदिष्टमित्याशयेनाहअधिकं मत्कृतनयरहस्य इति । दहनपचनादावप्यनेकान्तत्वोपपादिकां गाथा परशङ्कासमाधानपरतयाऽवतार्य दर्शयति-स्यादेतदिति । दहनात् दाहजनकत्वात् । पचनात् पाकजनकत्वात् । गुण० इति-"गुणनिर्वर्तितसंज्ञा एवं दहनादयोऽपि द्रष्टव्याः। यत् तु यथा प्रतिषिद्धं द्रव्यमद्रव्यं तथा भवति ॥” इति संस्कृतम् ।

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442