Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
तत्त्वबोधिनी विवृतिविभूषितम्
३१७
द्रव्य-गुणयोः कथचिद्भेदाभेदावभ्युपगमनीयौ, अन्यथा प्रतीतिविरोधात्, तथाहि - द्रव्य-गुणयोर्यथाक्रममेकाऽनेकप्रत्ययावसेयत्वात कथञ्चिद् भेदः प्रतीयते, कथञ्चिदभेदोऽपि रूपाद्यात्मना द्रव्यस्वरूपस्य, रूपादीनां च द्रव्यात्मकतया प्रतीतेः, अन्यथा तदभावापत्तेः, एतच्च विवक्षामात्रेणोच्यतेऽन्यथा जात्यन्तरात्मके वस्तुनि भेदाभेदादन्यतर
मूर्तिमद्रूपाद्याधार इति न परमाणुस्वरूपस्तथेत्यर्थः । अथामूर्ताः यदि द्रव्यार्थान्तरभूता गुणा अमूर्ता अभ्युपगम्यन्ते तदा तेषाम् अमूर्तानां गुणानाम्, अग्रहणं प्रत्यक्षाविषयत्वम्, आकाशवदिति-यथा आकाशोऽमूर्ती न प्रत्यक्षविषयस्तथेत्यर्थः । ततः द्रव्य-गुणयोरभेदैकान्ते भेदैकान्ते च दोषस्य सद्भावात् । अन्यथा द्रव्य-गुणयोः कथञ्चिद्भेदा-ऽभेदयोरनभ्युपगमे । प्रतीतिविरोधादिति - या च द्रव्य-गुणयोः कथञ्चिद्भेदस्य प्रतीतिः, या च तयोः कथञ्चिदभेदस्य प्रतीतिस्तयोरविषयत्वप्रसङ्गादित्यर्थः । प्रतीतिविरोधमेव भावयति - तथाहीति । यथाक्रममिति - यद्यपि द्रव्यं घटादिकं यथा 'अयं घटः, अयं पटः' इत्येवं प्रत्येकमेकतया प्रतीयते तथा इदं रूपमयं रसः, अयं गन्धः, अयं स्पर्शः' इत्येवं प्रत्येकमेकतया गुणोऽपि प्रतीयते, यथा च 'इमे रूप-रस- गन्धाः' इत्येवमनेकतया गुणः प्रतीयते तथा 'इमे घट-पट'कटाः' इत्येवमनेकतया द्रव्यमपि प्रतीयते, तथापि 'अस्मिन् घटे इमे रूप-रस- गन्धस्पर्शाः' इत्येवं या प्रतीतिस्तत्र घटद्रव्यमेकतयाऽवभासते रूपाद्याश्च गुणा अनेकतयाऽवभासन्त इत्येवं द्रव्यस्यैकप्रत्ययावसेयत्वाद् गुणस्यानेकप्रत्ययावसेयत्वाद् यदि तयोरभेद एव स्यादेकप्रत्ययावसेयत्वमेवानेकप्रत्ययावसेयत्वमेव वा स्यात् न चैवम्, अतः कथञ्चित् तयोर्भेदोऽपीत्यर्थः । कथञ्चिदभेदोऽपि' इत्यत्र 'द्रव्य-गुणयोः ' इत्यस्यानुकर्षः । अन्यथा द्रव्य-गुणयोः कथञ्चिदभेदस्याभावे, सर्वथा तयोर्भेदस्यैवाभ्युपगमे वा । तदभावापत्तेः द्रव्यखरूपस्य रूपाद्यात्मना प्रतीतेः रूपादीनां द्रव्यात्मकतया प्रतीतेश्चाभावापत्तेः । एतच्च द्रव्य-गुणयोः कथञ्चिद्भेदः कथञ्चिदभेदश्वेत्येवं वचनं च । विवक्षामात्रेण भेदा-भेदोभयात्मकत्वेन जात्यन्तरात्मके चित्रस्वरूपे वस्तुनि भेदा-ऽभेदयोर्भागयोरभावेऽपि 'एतदपेक्षया मेदः, एतदपेक्षयाsभेदः' इत्येवं भागद्वयं प्रकल्प्य प्रतिपाद्यपुरुषस्य प्रतिपत्तिसौकर्याय तयोर्या विवक्षा तन्मात्रेण । उच्यते अभिधीयते । अन्यथा विवक्षाया अनाश्रयणे । जात्यन्त

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442