Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
तत्त्वबोधिनीविवृतिविभूषितम्
३२१ नेकान्त इतीष्टमस्माकमिति नय-प्रमाणापेक्षयैकान्तश्चानेकान्तश्चेत्येवमसौ ज्ञापनीयः, तथाहि-नित्या-ऽनित्यादिशबलैकस्वरूपे वस्तुनि नित्यत्वाऽनित्यत्वाद्येकतरधर्मावच्छेदकावच्छेदेनैकतरधर्मात्मकत्वमुभयावच्छेदेन वोभयात्मकत्वम् , तथा नित्यानित्यत्वादिसप्तधर्मात्मकत्वप्रतिपादकतापर्याप्यधिकरणेऽनेकान्तमहावाक्येऽपि सकलनयवाक्यावच्छेदेनोक्तरूपमनेकान्तात्मकत्वं प्रत्येकनयवाक्यावच्छेदेन चैकान्तात्मकत्वं न दुर्वचमिति भावः । एतदेवाह-एवम् उक्तरीत्या, भजना-अनेकान्तः सम्भवति, नियमश्च-कान्तश्च, समयस्य-सिद्धान्तस्य-"रयणप्पभा सिय सासया सिय असासया” [ -] इत्येवमनेकान्तप्रतिपादकस्य, नेकान्तत्वे एकान्तत्वापत्तिर्दोष उक्तस्तस्यापरिहारादित्यत आह-नयेति–अनेकान्तो नयापेक्षयैकान्तः प्रमाणापेक्षयाऽनेकान्तश्च । इत्येवम् अमुना प्रकारेण । असौ अनेकान्तानेकान्तः । ज्ञापनीयः उपदर्शनीय इत्यर्थः । अनेकान्तो नयापेक्षयाऽनेकान्तत्वधर्मवानेवेत्यनेकान्त एवेत्येकान्तः, प्रमाणापेक्षया. त्वनेकान्तत्वैकान्तत्वोभयधर्मवान् भवत्यपेक्षाभेदेनेत्यनेकान्त इति बोध्यम् , सप्तभङ्गीवाक्यात्मकोऽनेकान्त इति तस्यैकैको भङ्गो नयनिमित्तक एकैकधर्मप्रतिपादकत्वादेकान्तः, सम्पूर्ण तु सप्तभङ्गीवाक्यं प्रमाणप्रभवमनेकधर्मात्मकवस्तुप्रतिपादकत्वादनेकान्त इत्येवमनेकान्तानेकान्ततां भावयति-तथाहीति-एतदनन्तरं 'यथा' इति दृश्यम् । 'तथाहि' इति स्थाने 'यथाहि' इति पाठः । नित्यत्वेति-नित्यत्वाऽनित्यत्वाद्येकैकधर्मस्य यदवच्छेदकं निमित्तं तदवच्छेदेन, तदपेक्षयेत्यर्थः। उभयावच्छेदेनेति-नित्यत्वाऽनित्वयोर्याववच्छेदको तदुभयावच्छेदेन, तदुभयापेक्षयेत्यर्थः, प्रत्येकमेकैकभङ्गानामपि महावाक्यघटकतया नित्यानित्यत्वादिसप्तधर्मात्मकत्वप्रतिपादकता समस्तीत्यतः पर्याप्यनुधावनम् । सकलेति-सकलनयवाक्यं प्रमाणवाक्यं भवति, तदवच्छेदेन तदपेक्षया । उक्तरूपं नित्यानित्यत्वादिसप्तधर्मात्मकत्वपर्याप्यधिकरणत्वरूपम् । अवतार्य तृतीयचरणं विवृणोति-एतदेवाहेति। 'एवम्' इत्यस्य 'उक्तरीत्या' इत्यर्थः। 'नियमोऽपीत्यत्र नियमशब्द एकान्तवाची, :अपिशब्दश्च समुच्चयार्थक इत्याशयेनाह-नियमश्च एकान्तश्चेति । 'समयाविरोधेन' इत्येतद् विवृणोति-समयस्येति-अस्यार्थःसिद्धान्तस्येति । क्रमेणानेकान्तप्रतिपादकमेकान्तप्रतिपादकं च सिद्धान्तवचनमुपदर्श
अ. व्य. २१

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442