Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
अनेकान्तव्यवस्थाप्रकरणम् ।
“णियमेण सद्दहंतो, छक्काए भावओ ण सद्दहइ । हंदी अपज्जवेसु वि, सद्दहणा होइ अविभत्ता ||" [ सम्मतिकाण्ड० ३, गाथा - २८ ] नियमेन-अवधारणेन, षडेवैते जीवाः कायाश्चेत्येवं श्रद्दधानः षट्कायान्, भावतः - परमार्थतः, न श्रद्धत्ते, जीवराश्यपेक्षया तेषामेकत्वात् कायानामपि पुद्गलतयैकत्वात्, जीव- पुद्गलप्रदेशानां परस्पराऽविनिर्भागवृत्तित्वाज्जीवप्रदेशानां स्यादजीवत्वं प्रत्येकं प्राधान्यविवक्षया स्यादनिकायत्वम्, सूत्रविहितन्यायेन प्रवृत्तस्याप्रमत्तस्य न हिंसेति 'तद्
३२६
wwwww
भवति धर्मश्च भवति' इत्येवमनेकान्तः स्यादिति शङ्कार्थः । एतत्समाधानपरतया सम्मतिगाथामवतार्य दर्शयति- अत्राहुरिति । णियमेण० इति - “नियमेन श्रद्दधानः षट् कायान् भावतो न श्रद्धत्ते । हंदि अपर्यवेष्वपि श्रद्धानं भवत्यविभक्तम् ॥” इति संस्कृतम् । विवृणोति–नियमेनेति - अस्य विवरणम् -' अवधारणेन' इति । अवधारणगर्भश्रद्धानाकारमुल्लिखति षडैवैते जीवा कायति । इत्येवम् उक्ताकारप्रकारेण | 'भावतः' इत्यस्य 'परमार्थतः' इत्यर्थः । जीवानां कायानां च षट्संख्यकत्वस्य सद्भावेन तदवधारणेन श्रद्धा कुतो न परमार्थतः श्रद्धेत्यपेक्षायामाह-जीवराश्यपेक्षयेति - जीवसामान्यापेक्षयेत्यर्थः । तेषां जीवानाम् । एकत्वात् एकसंख्य कत्वात्, तथा चावधारेण षट्संख्यातिरिक्तसंख्याव्यवच्छेद एकत्वसङ्ख्यासद्भावे सति न सन्निति, एवं जीवा एव काया एवेत्यवधारणमपि न सम्भवति जीवस्याप्यजीवत्वात् कायस्याप्यकायत्वादित्याह जीव- पुद्गलप्रदेशानामिति - जीवप्रदेशानां पुद्गलप्रदेशाविनिर्भागवृत्तित्वे जीवानां पुद्गलतादात्म्याध्यासनिबन्धनाजीवत्वं प्राप्तमित्याशयः । समुदायभावे सति कायत्वं पार्थक्ये न कायत्वमित्येकदेशप्राधान्यविवक्षायां कायस्याप्यनिकायत्वमित्याह - प्रत्येकमिति 'जीवघातेऽधर्मः' इत्यत्राप्यनेकान्तः, यतः प्रमत्तस्य प्राणव्यपरोपणं हिंसा, अप्रमत्तस्य प्राणव्यपरोपणं तु न हिंसेति वस्तुस्थितौ प्रमत्तस्य सतः प्राणव्यपरोपणे सति प्राणव्यपरोपणकर्त्तुः प्रमत्तस्याधर्मो भवति, अप्रमत्तस्य प्राणव्यपरोपणे जातेऽपि प्राणव्यपरोपणकर्तुरप्रमत्तस्याधर्मो न भवतीत्याह-सूत्रविहितन्यायेनेति । तद्धातेऽपि जीवघातेऽपि ।

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442