Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
अनेकान्तव्यवस्थाप्रकरणम् । ऽभिप्रेतदेशप्राप्तिवदनभिप्रेतदेशप्राप्तिरपि तस्य भवेदित्यनुपलभ्यमानयुगपद्विरुद्धोभयदेशप्राप्तिप्रसक्तिरित्यत्राप्यनेकान्तो नाव्यापकः, अभिप्रेतगतिरेव तत्रानभिप्रेता गतिरिति चेत् ? न-अनभिप्रेतगत्यभावाभावे प्रतिनियतगतिभावस्यैवाभावात् , तत्सद्भावे च तदवस्थोऽनेकान्तः । ननु 'गतिमदेव' इत्येकान्तेन गतिसामान्यवति गतिसामान्याभावो गमनेनापीत्यर्थः । अप्राप्ततत्प्रदेशप्राप्त्यर्थमेव तत्तद्देशाभिमुखगमने भवतीत्यूर्ध्वदेशप्राप्त्यर्थं यद् गमनं तद् ययूर्ध्वदेशावच्छेदेन गमनरूपमिवान्यदेशावच्छेदेन गमनरूपमपि स्यात् तदोर्ध्वदेशप्राप्तिरिवान्यदेशप्राप्तिरपि तादृशगतिमतः पुंसो भवेत् , न च युगपद्विरुद्धोभयदेशप्राप्तिरुपलभ्यत इति तथापादनं नेष्टापत्तितया परिहतु शक्यमित्याह-तदेति । तस्य गतिमतो जीवस्य । ननु यैवाभिप्रेतगतिरूर्वदिग्गमनलक्षणा सैवानभिप्रेतागतिरन्यदिग्गमनाभावरूपेत्येकधर्मसमावेश एव नानेकधर्मसमावेश इति कुतोऽनेकान्तवादावकाशोऽत्रेति शङ्कते-अभिप्रेतगतिरेवेति-प्रतिनियतदिग्गतिरेवेत्यर्थः । समाधत्ते-नेति तत्सद्भावे च अनभिप्रेतगत्यभावसद्भावे च । नन्वविरुद्धधर्मद्वयसद्भाव एकत्रैकान्तवादिभिरप्युपेयते, नैतावताऽनेकान्तवादो व्यवतिष्ठते, किन्तु-एकान्तवादे अवधारणेन विरुद्धस्यैव प्रतिक्षेपः क्रियते, अनेकान्तवादेन तु विरुद्धस्य सद्भाव उपदर्यत इत्यनयोलक्षण्यम् , प्रकृते तु एकान्तवादीष्टेन गतिमदेवेत्यवधारणेन गतिसामान्यवति गतिसामान्याभावो निषिध्यते, गतिसामान्यस्य गतिसामान्याभावेन सहैव विरोधात् न तु गतिविशेषाभावः, सामान्यवति विशेषाभावस्याभ्युपगमेन सामान्य-विशेषाभावयोरविरोधात् , अनेकान्तवादिना तु गतिसामान्यवति गतिविशेषाभाव एवोपदर्यत इत्युपदिष्टेन विशेषाभावेनावधारणलभ्यस्य सामान्याभावप्रतिक्षेपस्य नापोहनम् , नहि सामान्याभावविशेषाभावयोरैक्यं येन विशेषाभावे उपदिष्टे सामान्याभावोऽप्युपदिष्टः स्यात्, ततश्च सामान्याभावप्रतिक्षेपस्याप्यपोहो भवेदित्यनेकान्तवादप्रवेशो भवेदित्याशङ्कतेननु गतिमदेवेत्येकान्तेनेति । स च गतिसामान्याभावनिषेधश्च । कुतो गतिविशेषाभावेन गतिसामान्याभावप्रतिक्षेपो नापोद्यत इत्यपेक्षायामाह-नहीति । उक्ताशङ्का प्रतिक्षिपति-नेति । गतिविशेषाभावस्यापि कथञ्चिद्गतिसामान्याभावरूपतया गतिसामान्यवति गतिविशेषाभावो गतिसामान्याभाव इति भावाभावोभयसमावेशनिबन्धनानेकान्तसाम्राज्यमत्रापीत्याह-गतिसामान्यवत्यापीति । विशेषाभाव

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442