Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
३२२
अनेकान्तव्यवस्थाप्रकरणम् । "दवट्ठयाए सासया पजवट्ठयाए असासया" { ] इत्येवं चैकान्ताभिधायकस्याविरोधेन । ___ न चैवमव्यापकोऽनेकान्तवादः, स्यात्पदसंसूचितानेकान्तगर्भस्यैवैकान्तस्वभावत्वाद्, अनेकान्तस्यापि स्यात्कारलाञ्छनैकान्तगर्भस्यानेकान्तस्वभावत्वात् , न चानवस्था देश-कात्या॑भ्यामवयवा-ऽवयविरूपस्य वस्तुन इव स्याद्वादस्याप्येकान्ता-ऽनेकान्तात्मकस्यैव प्रमाणादेव प्रतीतेः, भिन्नैकान्ता-ऽनेकान्तावलम्बनेऽप्यस्या ज्ञप्तिविरोधित्वाभावात् स्वसामयति-रयण० इति-"रत्नप्रभा स्यात् शाश्वती स्यादशाश्वती" । इत्येवं इत्येवंवरूपस्य, अनेकान्तप्रतिपादकस्याविरोधेनेत्यन्वयः । दव्वठ्ठ० इति-"द्रव्यार्थतया शाश्वती पर्यायार्थतयाऽशाश्वती।"
न चेति-एवमुपगमे सति अनेकान्तवादोऽव्यापको न च भवतीत्यर्थः । द्रव्यार्थनयेन शाश्वतैकान्तस्य पर्यायार्थनयेनाशाश्वतैकान्तस्याभ्युपगमेऽपि स्यात्पदो. पादनतोऽनेकान्तखभावत्वस्याप्येकान्ते लाभात्, एकान्तोऽप्येकान्तत्वा-ऽनेकान्तत्वधर्मद्वययोगादनेकान्तः, एवमनेकान्तोऽपि स्यात्कारलाञ्छनवाक्येन स्यात्पदसंसूचितैकान्तस्वभावतयाऽपि प्रतीयते, इत्येनेकान्तोऽप्यनेकान्तत्वैकान्तत्वधर्मद्वययोगादनेकान्त इत्येवमनेकान्तवादस्य तत्रापि सद्भावादिति निषेधहेतुमुपदर्शयति-स्यात्पदेति । अनेकान्ते एकान्तोऽनेकान्तश्च, तत्राप्येकान्ते एकान्तोऽनेकान्तश्च, अनेकान्तेऽनेकान्त एकान्तश्च, एवं तत्राप्येकान्ता-ऽनेकान्तयोः प्रत्येकमेकान्तानेकान्तखभावावित्येवं दिशाऽनवस्था स्यादित्याशङ्कां प्रतिक्षिपति-न चेति । यथा वस्तुनोऽभिधेयस्य देशतोऽवयवरूपत्वं कााचावयविरूपत्वमित्येवमनेकान्तत्वं प्रमाणात् प्रतीयते तथा तदभिधायकस्याप्युक्तदिशैकान्तानेकान्तात्मकत्वेनानेकान्तत्वं प्रमाणादेव प्रतीयते, प्रतीयमाने चैकान्तत्वा-ऽनेकान्तत्वे स्याद्वादात्मकानेकान्तादभिन्ने एवेति नानवस्थापीति निषेधहेतुमुपदर्शयति-देश-कात्या॑भ्यामिति । स्याद्वादानेकान्ते ये उक्तदिशैका. न्तानेकान्ते ते ततो भिन्ने, तयोरपि प्रत्येकमेकान्तानेकान्ते भिन्ने इत्येवमनवस्थाया भावेऽपि सा प्रमाणप्रतिपन्ना न दूषणभावमञ्चति, ज्ञप्युत्पत्त्योरविरोधित्वादित्याहभिन्नैकान्तेति । अस्याः अनवस्थायाः। तादृशस्यैव अनवस्थितैकान्तानेकान्तपरम्पराश्रितस्यैव स्याद्वादानेकान्तस्य । मिथोऽनपेक्षत्वात् पूर्वपूर्वकान्तानेकान्ता

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442