Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
तत्त्वबोधिनीविवृतिविभूषितम् ३११ नन्वेवं द्रव्याद्वैतैकान्तसिद्धेः कथश्चिद्भेदा-ऽभेदवादो द्रव्य-गुणयोरघटमानः स्यादिति चेत् ? न-रूपादीनां गुणभेदेन व्यवहारोपपत्तावपि द्रव्याविशेषेऽपि तद्विशेषदर्शनेन भेदस्यापि सम्भवात् , आह च
“होज्जाहि दुगुणमहुरं, अणंतगुणकालयं तु जं दव्वं । ण उ डहरओ महल्लो व्व होइ संबंधओ पुरिसो ॥"
[सम्मतिकाण्ड ३, गाथा-१९] यदि नामाम्लादिद्रव्यमेव रसनसम्बन्धाद् रस इति व्यपदेशमात्रमासादयेत् , द्विगुणमधुरं रसनतो कुतो भवेत् , तथा नयनसम्बन्धाद् यदि नाम कृष्णमिति भवेदनन्तगुणकृष्णं तत कुतः स्यात्, वैषम्यभेदावगतेर्नयनादिसम्बन्धमात्रादसम्भवात् , तथा पुत्रादिसम्बन्धद्वारेण विशिष्टद्रव्यादेः प्रत्यक्षत्वसम्भवात् । शक्तिभेदाच चक्षुर्गाद्यतादिलक्षणशक्तिभेदाच्च । न चाक्षुषादिज्ञानसङ्करः यद्विषयं चाक्षुषज्ञानं तद्विषयमेव रासनादिज्ञानमिति विषयैक्यनिबन्धनं यत् साङ्कये तन्न, चाक्षुषज्ञाने चक्षुग्राह्यताविशिष्टस्य द्रव्यस्यावभासनं रासनादिज्ञाने रसनग्राह्यताविशिष्टद्रव्यादेरवभासनमित्येवं विषयभेदसम्भवादित्यर्थः । ननूक्तदिशैकस्यैव द्रव्यस्य रूप-रसादिनानावरूपत्वे द्रव्याद्वैतैकान्तवाद एव समर्थितः स्यात्, तथा च द्रव्यगुणयोः कथञ्चिद्भेदाभेदवादः स्याद्वादिनां भवतामसङ्गत एव स्यादित्याशङ्कते-नन्वेवमिति । समाधत्ते-नेति। गुणभेदेन द्विगुणमधुराऽनन्तगुणकृष्णेत्येवं गुणभेदेन व्यवहारोपपत्तावपि द्रव्यस्यैकत्वेऽपि 'इदं द्रव्यं द्विगुणमधुरमनन्तगुणकृष्णम्' इत्यादिव्यवहारोपपत्तावपि । द्रव्याविशेषेऽपि पुरुषद्रव्यस्यैकत्वेऽपि । तद्विशेषदर्शनेन पिता पुत्रो मातुलो भागिनेयः' इत्येवं विशेषस्य दर्शनेन । मेदस्यापि द्रव्य-गुणयोर्भेदस्यापि । उक्तार्थे सम्मतिसंवादमाह-आह चेति । होजाहिक इति “भवेद् द्विगुणमधुरमनन्तगुणकृष्णं तु यद् द्रव्यम् , न त्वल्पो महान् वा भवति सम्बन्धतः पुरुषः ॥” इति संस्कृतम् । विवृणोति-यदि नामेतितद्रव्यम्। उक्तप्रश्नप्रतिविधानाय यदि द्रव्याद्वैतवादी विशेषप्रतिपत्तेरुपचारितत्वं

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442