Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
तत्त्वबोधिनीविवृतिविभूषितम् . ३०९ .. इति सूत्रप्रणयनस्य युक्तत्वेऽपि मतुब्योगाद् द्रव्य-पर्याययोर्भेदापत्तिरिति चेत् ? न-नित्ययोगे मतुपो विधानात् , यथाहि-एकस्यैव पुरुषस्य पितृ-पुत्रादिसम्बन्धविशेषेण पुत्रादिनानारूपत्वं तथैकस्यैव द्रव्यस्य चक्षु-रसनादिग्राह्यतया रूप-रसादिपरिणतिभेद इति न द्रव्य-गुणयोरन्यत्वम् , आह च महामतिः- ... . ...
"पिउ-पुत्त-णत्तु-भाणिज-भाऊणं एगपुरिससंबन्धो। . ण य सो एगस्स पिय त्ति सेसयाणं पिया होइ ॥ जह सम्बन्धविसिट्ठो, सो पुरिसो पुरिसभावणिरइसओ। तह दव्वमिंदियगयं, रूवाइविसेसणं लहइ ॥” ..
[सम्मतिकाण्ड० ३, गाथा-१७,१८] - पितृ-पुत्र-नप्तृभागिनेय-भ्रातृभिर्य एकस्य पुरुषस्य सम्बन्धः,
बयोगादिति। समाधत्ते-नेति-भेदप्रतिपत्त्यर्थं न तत्र मतुपो विधानं किन्तु युगपदयुगपत्पर्यायाभ्यां सदा सम्बद्धमेव द्रव्यमित्यक्गतय एव मतुपो विधानादित्यर्थः । एवमपि कथञ्चिदन्यत्वं तयोः स्यादित्यत्रेष्टापत्तिरेवत्याह-यथाहीति-यथा खरूपत एक एव पुरुषः पितुर्जन्यत्वसम्बन्धेन सम्बन्धित्वात् पुत्र इति, पुत्रस्य च जनकत्वसम्बन्धेन सम्बन्धित्वात् पितेति, मातुलस्य स्वभगिनीजन्यत्वसम्बन्धेन सम्बन्धित्वाद् भागिनेय इति, भागिनेयस्य स्वमातृपितृजन्यत्वसम्बन्धेन सम्बन्धित्वान्मातुल इत्येवं नानारूपत्वं प्रतिपद्यते, तथैकमेव द्रव्यं चक्षुर्ग्राह्यत्वाद् रूपमिति, रसनग्राह्यत्वाद् रस इति, घ्राणग्राह्यत्वाद् गन्ध इति, • त्वगिन्द्रियग्राह्यत्वात् स्पर्श इत्येवं नानारूपत्वं प्रतिपद्यत इत्येवं भिन्नाभिन्नस्वरूपं द्रव्यं न तु द्रव्यगुणयोः सर्वथाऽन्यत्वमित्यर्थः । उक्तार्थे सूरिप्रवरवादिप्रकाण्डश्रीसिद्धसेनदिवाकरवचनसंवादमाहआह च महामतिरिति-पिउ० इति-पितृ-पुत्र-नप्तृभागिनेय-भ्रातृभिः एक पुरुषसम्बन्धः । न च स एकस्य पितेति शेषाणामपि पिता भवति ॥१॥ “यथा सम्बन्धविशिष्टोऽसौ पुरुषः पुरुषभावनिरतिशयः । तथा द्रव्यमिन्द्रियगतं रूपादिविशेषणं लभते" ॥२॥ इति संस्कृतम् । विवृणोति-पितृ-पुत्रेतिः । तेन तत्वत्सम्बन्ध

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442