________________
तत्त्वबोधिनीविवृतिविभूषितम् . ३०९ .. इति सूत्रप्रणयनस्य युक्तत्वेऽपि मतुब्योगाद् द्रव्य-पर्याययोर्भेदापत्तिरिति चेत् ? न-नित्ययोगे मतुपो विधानात् , यथाहि-एकस्यैव पुरुषस्य पितृ-पुत्रादिसम्बन्धविशेषेण पुत्रादिनानारूपत्वं तथैकस्यैव द्रव्यस्य चक्षु-रसनादिग्राह्यतया रूप-रसादिपरिणतिभेद इति न द्रव्य-गुणयोरन्यत्वम् , आह च महामतिः- ... . ...
"पिउ-पुत्त-णत्तु-भाणिज-भाऊणं एगपुरिससंबन्धो। . ण य सो एगस्स पिय त्ति सेसयाणं पिया होइ ॥ जह सम्बन्धविसिट्ठो, सो पुरिसो पुरिसभावणिरइसओ। तह दव्वमिंदियगयं, रूवाइविसेसणं लहइ ॥” ..
[सम्मतिकाण्ड० ३, गाथा-१७,१८] - पितृ-पुत्र-नप्तृभागिनेय-भ्रातृभिर्य एकस्य पुरुषस्य सम्बन्धः,
बयोगादिति। समाधत्ते-नेति-भेदप्रतिपत्त्यर्थं न तत्र मतुपो विधानं किन्तु युगपदयुगपत्पर्यायाभ्यां सदा सम्बद्धमेव द्रव्यमित्यक्गतय एव मतुपो विधानादित्यर्थः । एवमपि कथञ्चिदन्यत्वं तयोः स्यादित्यत्रेष्टापत्तिरेवत्याह-यथाहीति-यथा खरूपत एक एव पुरुषः पितुर्जन्यत्वसम्बन्धेन सम्बन्धित्वात् पुत्र इति, पुत्रस्य च जनकत्वसम्बन्धेन सम्बन्धित्वात् पितेति, मातुलस्य स्वभगिनीजन्यत्वसम्बन्धेन सम्बन्धित्वाद् भागिनेय इति, भागिनेयस्य स्वमातृपितृजन्यत्वसम्बन्धेन सम्बन्धित्वान्मातुल इत्येवं नानारूपत्वं प्रतिपद्यते, तथैकमेव द्रव्यं चक्षुर्ग्राह्यत्वाद् रूपमिति, रसनग्राह्यत्वाद् रस इति, घ्राणग्राह्यत्वाद् गन्ध इति, • त्वगिन्द्रियग्राह्यत्वात् स्पर्श इत्येवं नानारूपत्वं प्रतिपद्यत इत्येवं भिन्नाभिन्नस्वरूपं द्रव्यं न तु द्रव्यगुणयोः सर्वथाऽन्यत्वमित्यर्थः । उक्तार्थे सूरिप्रवरवादिप्रकाण्डश्रीसिद्धसेनदिवाकरवचनसंवादमाहआह च महामतिरिति-पिउ० इति-पितृ-पुत्र-नप्तृभागिनेय-भ्रातृभिः एक पुरुषसम्बन्धः । न च स एकस्य पितेति शेषाणामपि पिता भवति ॥१॥ “यथा सम्बन्धविशिष्टोऽसौ पुरुषः पुरुषभावनिरतिशयः । तथा द्रव्यमिन्द्रियगतं रूपादिविशेषणं लभते" ॥२॥ इति संस्कृतम् । विवृणोति-पितृ-पुत्रेतिः । तेन तत्वत्सम्बन्ध