________________
३०८
अनेकान्तव्यवस्थाप्रकरणम् ।
इति सम्मतिप्रतीकेऽनियमादित्यकारप्रश्लेषेण व्याख्यानेऽस्याभिप्राय
wwwwww
स्यैव लाभात् । इत्थं चाशुद्धस्वभावोऽपि धर्मादिषु स्यात्कारसंवलितः किं नोपदिश्यते ?, धर्मादिषु परसंयोगजाः पर्याया उपचरिता एव न वशुद्धा इति चेत् ? आत्मनि मनुजादयः पर्याया अप्यसभूता एव न त्वशुद्धा इति शब्दमात्रेण किं नापलापः क्रियते ?, शेषाशुद्धस्वभावकार्यस्य विभावस्वभावादेव सम्भवादिति द्रव्य-पर्यायातिरिक्तगुणस्वभावप्रक्रिया दैगम्बरी न विचारसहेति दिग् ॥
mmmmm
ननु पर्यायातिरिक्तगुणाभावेऽपि युगपदयुगपद्भाविपर्यायविशेषप्रतिपिपादयिषया वाचकमुख्यानां " गुण- पर्यायवद् द्रव्यम् ।”
[ तत्त्वार्थे अ०५, सू० ३७. ]
mmm.
दिगम्बरेण नोपदिष्ट इति तत्स्वभावानामाकलनमज्ञानमूलक मेवेत्याह-इत्थं च उक्तदिशा धर्मादीनां परसंयोगजपर्याणामशुद्धानां सिद्धौ च । धर्मादिषु परसंयोगजाः पर्याया असन्त एवोपचरिता न त्वशुद्धा इति दिगम्बरः शङ्कते - धर्मादिष्विति । एवं सति मनुजादयोऽपि पर्याया आत्मन्युपचरिता एव न त्वशुद्धा इत्यपि किं न स्यात् ? तथा च आत्मनोऽशुद्धखभावतया मनुजादीनामुपवर्णनं कथं नासङ्गतं स्यादिति समाधत्ते - आत्मनीति । तथा चात्मनि कोऽप्यशुद्धस्वभावोऽपि नाङ्गीकरणीयः स्यात्, तत्कार्यस्य विभावस्वभावत एवोपपत्तेरित्याह- शेषाशुद्धस्वभावकार्यस्येति । दिगम्बरमतखण्डनमुपसंहरति- इति द्रव्य-पर्यायातिरिक्तेति । इति उपदर्शितयुक्तिस्तोमरूपकारणात्
तटस्थः शङ्कते - नन्विति । पर्यायातिरिक्तगुणाभावे " गुण-पर्यायवद् द्रव्यम्” [ तत्त्वार्थे, अ०५, सू० ३७ ] इति सूत्रे 'पर्यायवद् द्रव्यम् इत्येव प्रणयनमुचितं स्यादित्याशङ्काशङ्कुसमुद्धारायाह-युगपदयुगपद्भावीति । तस्मिन् सूत्रे, गुणपदेन युगपद्भाविपर्याग्रहणं पर्यायपदेन चायुगपद्भाविपर्यायग्रहणमिति तदुभयोपादानं युक्तमेवेत्यभिसन्धिः । यदि पर्यायो द्रव्यादभिन्न एव तदा पर्यायवत्त्वं द्रव्यस्य न भवेदतो द्रव्य-पर्याययोर्भेद एव मतुप्प्रत्ययबलादुक्तसूत्रेणापद्यत इत्याह- मतु