Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
३०२
अनेकान्तव्यवस्थाप्रकरणम् । वास्तवमेव, तदतिरिक्तपुद्गल-जीवानां तु सङ्कोच-विकासप्रयुक्तच्छेदभेदाप्रतियोगिप्रदेशत्वलक्षणं पारिभाषिकमेव तदिति नातिप्रसङ्ग इति चेत् ? तर्हि तद्ब्रहः प्रदेशार्थनयेनैव, न तु भेदकल्पननिरपेक्षेण, तथा च सोमिलप्रश्ने भगवद्वचनम्-“पएसट्ठयाए अक्खये अहं, अबए अहं” [ भगवती, श० उ० सू०] ति । कथं च 'भेदकल्पनासापेक्षेण चतुर्णामपि नानाप्रदेशस्वभावत्वम्' इति वदस्तन्निरपेक्षे#कप्रदेशस्वभावत्वमपि नाभ्युपेयाः ? देशप्रदेशकल्पनारहितमखण्डैकस्वभावत्वलक्षणमेकप्रदेशस्वभावत्वं च द्रव्यार्थिकेन वदते ते कृतान्तः कथं न कुप्येत् ?, शुद्धपर्यायार्थिकैवम्भूतनयमत एव प्रदेशदृष्टान्ते तादृशवस्तुग्रहणस्या-ऽनुयोगद्वारादिषु व्यवस्थापनात् । अखण्डवस्तुग्राहित्वे सत्येवम्भूतस्य द्रव्यार्थिकत्वं बलादापतेदिति चेत् ? तत् किं तदतिरिक्तपुद्गलेति-अणुभिन्नपुद्गलेत्यर्थः । तत् एकप्रदेशस्वभावत्वम् । समाधत्तेतहीति । तद्हनिरुक्तैकप्रदेशस्वभावत्वग्रहः प्रदेशार्थनयेनैकप्रदेशस्वभावस्याखण्डस्वरूपस्य ग्रहं भवतीत्यत्र भगवतीवचनं संवादकतयोपदर्शयति-तथा चेति। पएसट्टयाए' इति “प्रदेशार्थतयाऽक्षयोऽहमव्ययोऽहम्” इति संस्कृतम्। भेदकल्पनासापेक्षेण नयेन चतुर्णामपि धर्माऽधर्माऽऽकाश-जीवानां नानाप्रदेशस्वभावत्वमित्यभ्युपगच्छन् दिगम्बरो भेदकल्पनानिरपेक्षेणैकप्रदेशत्वं कथं नाभ्युपेयात् , तथा च तत्राखण्डत्वादेकप्रदेशस्वभावत्वाभ्युपगमनं न तु वस्तुगत्यैकप्रदेशवत्वेनेत्यभिसन्धिस्तस्य न सङ्गतः स्यादित्याह-कथं चेति-अस्य 'नाभ्युपेया' इत्यत्रान्वयः 'वदन्' इत्यन्तरं त्वम्' इति दृश्यम् , ते तुभ्यं दिगम्बरायेति यावत् । कृतान्तः सिद्धान्तः, कथं न कुप्येत्, अपि तु कुप्येदेव, यमप्रतिपादककृतान्तशब्देन सिद्धान्तस्याभिधानेन धर्मराजो यथा निषिद्धाचरणेन धर्मविलोपकाय कुप्यति, तत्कोपफलं नरकादिषु निपातनम् , यथा जिनाज्ञालक्षणसिद्धान्तविराधकत्वेन परीक्षकनिकरान्निष्कासनादिकमिति ज्ञाप्यते, सिद्धान्तविरुद्धभाषित्वेन तं प्रति सिद्धान्तस्याकोप इत्यावेदनायाह-शुद्धति । तादृशेति-देश-प्रदेशकल्पनारहिताखण्डैकखभावेत्यर्थः । एवम्भूतस्याखण्डवस्तुग्राहित्वमसहमानो दिगम्बरः शङ्कते-अखण्डेति । समाधत्ते-तकिमिति। तेन सिद्धान्त

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442