Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
२७९
तत्त्वबोधिनीविवृतिविभूषितम् २७९ "अण्णोण्णं पविसंता, दिता ओगासमण्णमण्णस्स। मेलन्ता वि य णिचं, सगसगभावं ण विजहंति ॥ १॥”[ ]
पारिणामिकभावप्रधानत्वेन परमस्वभावः ११, चेतनस्वभावादिचतुष्टयं ४ गुणपाठमध्य एव व्याख्यातम् १५, एकप्रदेशस्वभावोऽखण्डवृत्त्याऽवस्थितिः १६, अनेकप्रदेशस्वभावः सखण्डवृत्त्याऽवस्थानम १७, स्वभावादन्यथाभवनं विभावः १८, शुद्धस्वभावोऽन्यामिश्रणेन केवलस्वभावः १९, अशुद्धस्तद्विपरीतः २०, स्वभावस्याप्यन्यत्रोपचारादुपचरितस्वभावः २१, स द्वेधा कर्मज-स्वाभाविकभेदात् , आद्यो यथा--जीवस्य मूर्तत्वमचेतनत्वं च, द्वितीयो यथा-सिद्धादर्शयति-उक्तं चेति । अण्णोण्णं इति-"अन्योऽन्यं प्रविशन्तो ददतोऽवकाशमन्योन्यस्य । मीलन्तोऽपि च नित्यं स्वस्वभावं न विजहति" ॥ इति संस्कृतम् । परखभावं व्यवस्थापयति-पारिणामिकेति-पारिणामिकभावः प्रधानो यस्य स पारिणामिकभावप्रधानस्तत्त्वेनेत्यर्थः, चेतनत्वा-ऽचेतनत्व-मूर्तत्वा-ऽमूर्तत्वचतुष्टयं सामान्यगुणतया विशेषगुणतया च प्रागुपदिष्टं निरूपितं चेति पुनस्तन्निरूपणं पौनरुक्त्यदोषावहत्वादुपेक्षणीयमेवेत्याह-चेतनस्वभावेति । अनेकप्रदेशस्य सतो जीवपुद्गलादेरेक एव प्रदेशो यस्य स एकप्रदेश इत्येवं स्वभावो न सम्भवति, किन्तु सतामपि प्रदेशानां यावत् पृथग्भावो न भवति तावदखण्डवृत्त्या-अविच्छिन्नस्वरूपेण याऽवस्थितिः सैवैकदेशस्वभाव इत्याह-एकप्रदेशेति एतद्विपरीतोऽनेकदेशस्वभाव इत्याह-अनेकेति। यस्य यः स्वभावस्तत्वभावं परित्यज्य स्वभावान्तरेण यद् भवनं तद् विभावखभाव इत्याह-स्वभावेति। शुद्धस्वभावं निरूपयति-शुद्धस्वभाव इति अन्यमिश्रितः स्वस्वभावोऽशुद्धस्वभाव इत्याह-अशुद्ध इति । तद्विपरीतः शुद्धस्वभावविपरीतः अन्यसंबद्धो यः स्वभावः स चेदन्यत्रारोपित उपचरितस्वभाव इत्याह-स्वभावस्यापीति । कर्मज-स्वाभाविकभेदेनोपचरितखभावस्य द्वैविध्यमुपदर्शयति-स द्वधेति-उपचरितस्वभावो द्विप्रकार इत्यर्थः, आद्यः कर्मज उपचरितस्वभावः, मूर्तत्वं पौद्गलिकस्य कार्मणशरीरस्य स्वभावस्तत्सम्बन्धाजीवस्योपचरितः स भवतीति कर्मज उच्यते । द्वितीयः स्वाभाविक उपचरितखभावः, सिद्धस्य ज्ञत्वं स्वभावः, ततश्चास्य परज्ञत्वं परदर्शकत्वं च भवतीति स्वभावप्रभवत्वात् खाभाविक

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442