Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
૨૭૮
अनेकान्तव्यवस्थाप्रकरणम् । "एकविंशतिभावाः स्युर्जीव-पुद्गलयोर्मताः। धर्मादीनां षोडश स्युः, काले पञ्चदश स्मृताः” ॥ १॥ [ ]
स्वभावलाभादच्युतत्वादस्तिस्वभावः १, पररूपेणाभावान्नास्तिस्वभावः २, निजनिजनानापर्यायेषु तदेवेदं द्रव्यमिति प्रतीतेर्नित्यस्वभावः ३, तस्याप्यनेकपर्यायपरिणामित्वादनित्यस्वभावः ४, स्वभावानामेकाधारत्वादेकस्वभावः ५, एकस्याप्यनेकस्वभावोपलम्भादनेकस्वभावः ६, गुणगुण्यादिसंज्ञादिभेदाद् भेदस्वभावः ७, गुण-गुण्याघेकस्वभावादभेदस्वभावः ८, भाविकाले पररूपाकारभवनाद् भव्यस्वभावः ९, कालत्रयेऽपि पररूपाकाराभवनादभव्यस्वभावः १० । उक्तं चखभावास्तस्येत्याह-बहुप्रदेशं विनेति । एतत्सङ्ग्राहकं पद्यमुपदर्शयति-एकविंशतिभावाः स्युरिति । अस्तित्वाद्यकविंशतिस्वभावानां क्रमेण व्यवस्थामुपदर्शयति-स्वभावलाभादिति-येन यः स्वभावो लब्धस्तस्मिन् स्वभावे व्यवस्थित एव सर्वदा न ततथ्युतो भवतीत्येतावताऽस्तिस्वभाव इत्यर्थः । नास्तिस्वभावसङ्गमनं विधत्ते-पररूपेणेति । नित्यस्वभावं व्यवस्थापयति-निजेति । अनित्यस्वभावं सङ्गमयति-तस्यापीति-द्रव्यस्यापीत्यर्थः । यद्यकस्वभावो वस्तुनो न भवेन्न भवेत् तदानीमनेकस्वभावानामेकाधारत्वम्, न च तदन्तरेणानेकान्तात्मकं वस्त्वित्येकस्वभावोऽभ्युपगन्तव्य इत्येवमेकखभावं व्यवस्थापयति-स्वभावानामिति । योकस्वभावमेव सर्वथा वस्तु भवेदनेकखभावानां तत्रोपलब्धिरेव न स्यादतोऽनेकखभावोपलम्भान्यथानुपपत्त्याऽनेकस्वभावोऽभ्युपगन्तव्य इत्याह-एकस्यापीति । यदि भेदस्वभावो न भवेत् सर्वथाऽभिन्नस्य संज्ञिनो गुण-गुण्यादिसंज्ञाभेदो न स्यादतः संज्ञाभेदान्यथानुपपत्त्या भेदस्वभावोऽभ्युपगन्तव्य इत्याह-गुण-गुण्यादीति । य एव गुणः स एव गुणीत्येवं गुण-गुण्यादीनां य एकखभावः सोऽभेदखभावं विनाऽनुपपन्न इत्यवश्यमभेदस्वभावोऽभ्युपगन्तव्य इत्याह-गुणेति । किञ्चिद् द्रव्यमुत्तरकाले पररूपाकारेण भवति, तदेतत् पररूपेण भवनं भव्यस्वभावमन्तरेण नोपपद्यत इत्यतो भव्यखभावोऽभ्युपगन्तव्य इत्याह-भाविकाले । किञ्चित् कदाचिदपि पररूपाकारेण न भवतीति तदस्य पररूपाकारेणाभवनमभव्यखभावमन्तरेण न स्यादित्यभव्यखभाव आश्रयणीय इत्याह-कालत्रयेऽपीति । उक्तार्थे प्राचां वचनं संवादकतया

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442