Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
२८०
अनेकान्तव्यवस्थाप्रकरणम् । त्मनां परज्ञता परदर्शकत्वं च, एवमितरेषां द्रव्याणामुपचारो यथासम्भवं ज्ञेयः । एते स्वभावा अनेकान्तवाद एव घटन्ते, एकान्तस्य वक्तुमशक्यत्वात् , तथाहि सर्वथैकान्तेन सद्रूपस्य न नियतार्थव्यवस्था, सङ्करादिदोषप्रसङ्गात् १, एकान्तेनासद्रूपस्याऽपि न नियतार्थव्यवस्था, सकलशून्यतापत्तेः २, सर्वथा नित्यत्वेऽप्येकरूपस्य नानाविधार्थ
इत्युच्यते, यद्यपि परज्ञत्वं परदर्शकत्वं च संसारिणोऽपि तथापि यदयं किञ्चिदेव परं जानाति किञ्चिदेव परं पश्यति च, तत्र चावरणकर्म एव प्रभवतीति कर्मजत्वं तस्य, सिद्धे तु कर्ममात्रस्यैवाभावात् स्वाभाविकत्वं तस्य, एवमप्युपचरितोऽसौ ज्ञत्वमात्रमस्य स्वभावो द्रष्टुत्वं च, तत्र परप्रवेशे उपचारः स्यादेवेति । आत्मद्रव्ये दर्शित उपचरित. स्वभावो द्रव्यान्तरेष्वपि यथासम्भवमनुसन्धेय इत्याह-एवमिति यदर्थमेते स्वभावा व्यवस्थापितास्तन्निगमयति-पत इति-अनन्तरोपवर्णिता इत्यर्थः । एकान्तस्य वक्तुमशक्यत्वमेव भावयति-तथाहीति । न नियतार्थव्यवस्थेति-घटो ययेकान्तेन सद्रूप एव स्यात् तदा स्वद्रव्य-क्षेत्र-काल-भावैरिव परद्रव्य-क्षेत्र-काल-भावैरपि सन्नेव स्यात् , एवं च घटत्वेन सत्त्वाद् य एव घटः स एवं पटत्वेन सत्त्वात् पटो मठत्वादिना सत्त्वान्मठादिरपि स्यात् , एवं च 'अयं घटः, अयं तु पटः' इत्यादिरूपा प्रतिनियतार्थव्यवस्था न स्यादित्यर्थः । घटत्वेन घटस्येव पटस्यापि सत्त्वात् पटत्वेन पटस्येव घटस्यापि सत्त्वाद् घटे घटत्वमिव पटत्वमपि स्यात् । पटे पटत्वमिव घटत्वमपि स्यात् । तयोः साङ्कयं । प्रसज्यतेत्याह-सङ्करादिदोषप्रसङ्गादिति-आदि. पदाद् व्यतिकर-संशयादेरुपग्रहः । यथा च पररूपादिभिर्घटोऽसंस्तथा निजरूपादिभिरप्यसन्नित्येवमेकान्तेनासत्त्वाभ्युपगमेऽपि नियतार्थव्यवस्थाऽभाव एव स्यादित्याहएकान्तेनेति । कथं नियतार्थव्यवस्थाऽभाव इत्यपेक्षायामाह-सकलशून्यतापत्तेरिति-सर्वेणापि रूपेण प्रत्येकं सर्वेषामपि वस्तूनामसत्त्वे न नाम जगति किञ्चिद् वस्त्विति शून्यमेव जगत् स्यादिति कस्य नियततेत्यर्थः । सर्वथा नित्यतयाऽभ्युपगतं वस्तु यद्येकार्थक्रियाकारिखभावं तदा तदर्थक्रियामेव सर्वदा विदध्यात्, नान्यर्थक्रियाम् , तस्यान्यार्थक्रियाकारित्वस्वभावोऽपि यद्यपरोऽभ्युपेयेत तदा स्वभाव भेदाद् भेद इति नैकं नित्यमित्येवं सर्वथैकरूपस्यैकान्तनित्यस्य नानाविधार्थक्रियाकारित्वाभावस्ततश्चार्थक्रियाकारित्वलक्षणसत्त्वस्याभावे तन्नियतस्य द्रव्यस्याप्यभाव

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442