Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
तत्त्वबोधिनीविवृतिविभूषितम् २८९ ऽशुद्धभेदाद् द्विविधः, आद्यःशुद्धगुणगुणि-शुद्धपर्यायपर्यायिभेदकथनम् यथा-केवलज्ञानादयो जीवस्य, द्वितीयोऽशुद्धगुण-गुण्यादिभेदकथनम् , यथा-मतिज्ञानादयो जीवस्य असद्भूतव्यवहार उपचरितस्य पृथक्कथनादनुपचरितो गृह्यते, स च संश्लेषसहितवस्तुसम्बन्धविषयः स्वजातिविजात्युभयविषयभेदेन त्रिविधः, आद्यो यथा-परमाणुबहुप्रदेशीति कथनम् , द्वितीयो यथा-मूर्त मतिज्ञानम् , यतो मूर्त्तद्रव्येण जनितम् , तृतीयो यथा-ज्ञेये जीवेऽजीवे च ज्ञानमिति कथनम् , तस्योभयशुद्धसद्भूतव्यवहारः । शुद्धेति-शुद्धगुण-गुणिभेदकथनं शुद्धपर्याय-पर्यायिभेदकथनं चेत्यर्थः । 'यथा' इत्यादिना शुद्धगुण-गुणिभेदकथनलक्षणशुद्धसद्धृतव्यवहार उदाहृतः, 'घटादयो मृदः, नीलादयो रूपस्य वा' इति शुद्धपर्याय-पर्यायिभेदकथनलक्षणशुद्धसद्भूतव्यवहारो ज्ञेयः । द्वितीयः अशुद्धसद्भूतव्यवहारः। 'अशुद्धगुण-गुण्यादि' इत्यादिपदादशुद्धपर्याय-पर्यायिग्रहणम् । यथा मतिज्ञानादयो जीवस्येति-अत्र जीवो यद्यपि शुद्धो गुणी तथापि मतिज्ञानादयो ज्ञानपर्याया एवेति न शुद्धगुणता मतिज्ञानादीनामिति गुण-गुणिनोरेकस्याप्यशुद्धत्वेऽशुद्धगुण-गुणिकथनमेव तद् भवतीति। 'नीलतर-नीलतमादयो रूपस्य' इत्यशुद्धपर्याय-पर्यायिभेदकथनलक्षणाशुद्धसद्भूतव्यवहारस्योदाहरणं द्रष्टव्यम् । उपचरितासद्भूतव्यवहार उपनयस्य तृतीयो भेद इत्यसद्भूतव्यवहारपदेनानुपचरितासद्भूतव्यवहार एव द्वितीयो भेद इत्याह-उपचरितस्येति । स च अनुपचरितासद्भूतव्यवहारश्च । संश्लेषेति-संश्लेषसहितं यद् वस्तु तत्सम्बन्धविषय इत्यर्थः । आद्यः खजात्यनुपचरितासद्भूतव्यवहारः । परमाण्विति-बहवश्च ते प्रदेशा बहुप्रदेशाः, ते सन्त्यस्येति बहुप्रदेशी, परमाणुश्चासौ बहुप्रदेशी च ‘परमाणुबहुप्रदेशी' इत्येवं कथनं स्वजात्यनुपचरितासद्धृतव्यवहार इत्यर्थः, अत्र परमाणवोऽप्रदेशा एवेति परमाणोः बहुप्रदेशित्वमसद्भूतमेव, तस्य व्यवहारोऽयं 'बहुप्रदेशी' इति, संश्लेषसहितमेव वस्तु, प्रदेशस्य प्रदेशान्तरं स्वजातिरेवेति भवत्युक्तलक्षणसङ्गमनमिति बोध्यम् । द्वितीयो विजात्यनुपचरितासद्भूतव्यवहारः। उदाहरति-यथेति । 'मूर्तम्' इति मूर्तद्रव्यपरम् , मूर्तद्रव्यस्य मतिज्ञानं विजातीयम् , मतिज्ञानस्य मूर्तत्वमसदेवेत्यसद्भूतव्यवहारोऽयम् , मूर्तत्वमपि संश्लेषसहितं मतिज्ञानमपि संश्लेषसहितमिति भवति लक्षणसङ्गमनम् । तृतीयः खजाति
अ. व्य. १९

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442