Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
तत्त्वबोधिनीविवृतिविभूषितम् २९१ एते नयोपनयभेदा यथासम्भवं स्वभावेषु योज्यन्ते, स्वद्रव्यादिग्राहकेणास्तिस्वभावः १, परद्रव्यादिग्राहकेण नास्तिखभावः २, उत्पादव्यय-गौणत्वेन सत्ताग्राहकेण नित्यस्वभावः ३, केनचित् पर्यायार्थिकेणानित्यस्वभावः ४, भेदकल्पनानिरपेक्षेणैकखभावः ५, अन्वयद्रव्यार्थिकेनैकस्याप्यनेकद्रव्यस्वभावत्वम् ६, सद्भूतव्यवहारेण गुणगुण्यादिभिर्भेदस्वभावः ७, भेदकल्पनानिरपेक्षेण गुण-गुण्यादिभिरभेदस्वभावः ८, परमभावग्राहकेण भव्या-ऽभव्य-पारिणामिकस्वभावाः ९-१०-११, शुद्धा-ऽशुद्धपरमभावग्राहकेण चेतनस्वभावो जीवस्य, पचरितासद्भूतव्यवहार इत्यर्थः । अत्र 'नयोपनययोजना कर्तव्या' इति यत् प्रतिज्ञातं तदधिकरोति-पते इति-अनन्तरमेवोपदर्शिता इत्यर्थः। 'स्वद्रव्यादिग्राहकेण' इत्यन्तरं 'नयोपनयभेदेन' इति दृश्यम् , एवमग्रेऽपि, यथा च यो नयो वस्तुतः स्वद्रव्य-क्षेत्रकाल-भावादिकं गृह्णाति तेन नयेन वस्तुनोऽस्तिस्वभावः सिद्ध्यतीत्यर्थः । परेतिपरद्रव्य-क्षेत्र-काल-भावग्राहकेण नयेन वस्तुनो नास्तिस्वभावः सिद्ध्यतीत्यर्थः । उत्पादेति-यो नयो वस्तुन उत्पाद-व्ययौ गौणतया ध्रौव्यं च प्रधानतया गृह्णाति तेन नयेन वस्तुनो नित्यस्वभावः सिद्ध्यतीत्यर्थः । केनचिदिति-यश्च पर्यायार्थिकनयो गौणतया ध्रौव्यं प्रधानतयोत्पाद-व्ययौ गृह्णाति तेन पर्यायार्थिकनयेन वस्तुनोऽनित्यस्वभावः सिद्ध्यतीत्यर्थः । मेदेति-यो नयो भेदे गजनिमीलिकामवलम्बते, ऐक्यमेव तु गृह्णाति तेन नयेन वस्तुन एकखभावः सिद्धिमुपयाति । अन्वयेति-यो नयोऽशेषस्वपर्यायान्वयि मृदादिद्रव्यं गृह्णाति नयेनैकस्यापि सद्रूपवस्तुनोऽनेकद्रव्यस्वभावत्वं सिद्धयतीत्यर्थः । सद्भुतेति-सद्भूतव्यवहारेणैकवस्तुमेदविषयकेणोपनयविशेषेण वस्तुनो गुण-गुण्यादिभिर्भेदखभावः सिद्ध्यतीत्यर्थः। भेदकल्पनेति-यो नयो गुण-गुणिनोर्मेंदे गजनिमीलिकामाश्रयति तयोरभेदमेव चावगाहते तेन नयेन वस्तुनो गुण-गुण्यादिभिरभेदस्वभावः सिद्ध्यतीत्यर्थः । परमेति-भाविकाले पररूपाकारभवनलक्षणो भव्यस्वभावः कालत्रयेऽपि पररूपाकाराभवनलक्षणोऽभव्यस्वभावः पारिणामिकस्वभावश्चैते त्रयः स्वभावाः परमभावग्राहकेण नयेन सिद्ध्यतीत्यर्थः । शुद्धतिअनेक स्वभावानां मध्ये चेतनस्वभाव आत्मनः परमस्वभावः, स च निर्मलज्ञानलक्षणः शुद्धः, मतिज्ञानादिस्तु अशुद्ध इत्येवं शुद्धा-ऽशुद्धपरमस्वभावस्य चैतन्यस्य ग्राहकेण

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442