Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
तत्त्वबोधिनीविवृतिविभूषितम् २७३ द्रष्टव्यम् । न चैव गुणानां पर्यायानतिरेके वाचकचक्रवर्तिसूत्रं “गुणपर्यायवद् द्रव्यम्" [ तत्त्वा० अ० ५, सू० ] इति विरुध्यते, युगपदयुगपद्भाविपर्यायविशेषप्रतिपादनार्थत्वात् तस्य, सहभाविधर्मवाचकगुणशब्दसमभिव्याहृतस्य पर्यायशब्दस्य धर्ममात्रवाचकस्यापि 'गो-बलीवर्द'न्यायेन तदतिरिक्तधर्मप्रतिपादकत्वे दोषाभावात् , नहि काल्पनिको गुण-पर्याययोर्भेदो वास्तवं तदभेदं विरुणद्धि, कल्पनाबीजं च तत्र तत्र प्रदेशे व्युत्पत्तिविशेषाधानमेव । अत एव
"गुणाणमासओ दव्वं, एगदव्वस्सिया गुणा।
लक्खणं पज्जवाणं तु, उभओअस्सिया भवे ॥६॥". इत्याद्युत्तराध्ययन[अ० २८ ]वचनम् , “दव्वनामे गुणनामे पज्जवणामे" [ ] इत्याद्यनुयोगद्वारवचनं च शिष्यव्युत्पत्तिविशेषाय यवद् द्रव्यम्” इति तत्त्वार्थसूत्रे पर्यायशब्दव्यतिरिक्तगुणशब्दोपादानं पर्यायव्यतिरिक्तगुणप्रतिपादनपरं यदुपलभ्यते तद्विरोधो दुरुद्धर इत्याशङ्का प्रतिक्षिपति-न चैवमिति । एवम् इत्यस्यैवोपवर्णनम्-'गुणानां पर्यायानतिरेके' इति । 'गुण-पर्यायवद् द्रव्यम्' इत्यत्र गुणशब्दः सहभाविपर्यायविशेष प्रतिपादयति, पर्यायसामान्यवाच्यपि पर्यायशब्दो गुणशब्दसमभिव्याहृतः क्रमभावि पर्यायविशेष प्रतिपादयतीत्येवमुपगमे उक्तसूत्रविरोधाभावादित्याह-युगपदयुगपद्भावीति। गो-बलीवर्दन्यायेनेति-गोसामान्यवाचकस्यापि गोशब्दस्य गोविशेषबलीवर्दप्रतिपादक-बलीवर्दपदसमभिव्याहृतस्य यथा बलीवतिरिक्तगवप्रतिपादकत्वं तथेत्यर्थः । तदतिरिक्तति-सहभाविधर्मातिरिक्तेत्यर्थः । एवं सति सहभाविपर्यायत्वसहभाविपर्यायातिरिक्तपर्यायत्वाभ्यां गुण-पर्याययोर्भेदः, स च काल्पनिको न पर्यायत्वेन तयोरभेदं वास्तविकं विरुणद्धि, काल्पनिकभेदमवलम्ब्यैव च सूत्रे गुण-पर्याययोः पृथगुपादानमित्याह-नहीति-अस्य 'विरुणद्धि' इत्यनेनान्वयः । 'पर्यायवद् द्रव्यम्' इत्युक्त्यापि सामञ्जस्ये किमर्थ कल्पनया तयोर्भेदमुपजीव्य पृथगभिधानमित्याशङ्काशङ्कसमुद्धारायाह-कल्पनाबीजमिति । प्रदेशे सिद्धान्तैकदेशे । अत एव व्युत्पत्तिविशेषाधानस्य कल्पनाबीजत्वादेव । गुणाण इति-गुणानामाश्रयो द्रव्यमेकद्रव्याश्रिता
अ. व्य. १८

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442