Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
२६२ अनेकान्तव्यवस्थाप्रकरणम् । तायाः पुद्गलवदविरोधात्, अनेनैव हि न्यायेन सिद्धेष्वपि त्रैलक्षण्यं व्यवतिष्ठते, तथा द्रव्य-कषायादिभेदादप्यात्मनः पुद्गलवदनेकान्तरूपता सिद्धान्तसिद्धैव, तथा च वाचकमुख्यः
"द्रव्यं कषाय-योगावुपयोगो ज्ञान-दर्शने चैव । चारित्रं वीर्यं चेत्यष्टविधा मार्गणा तस्य । जीवा-ऽजीवानां द्रव्यात्मा, सकषायिणां कषायात्मा । योगः सयोगिनां पुनरुपयोगः सर्वजीवानाम् । ज्ञानं सम्यग्दृष्टेर्दर्शनमथ भवति सर्वजीवानाम् । चारित्रं विरतानां तु, सर्वसंसारिणां वीर्यम् ॥ द्रव्यात्मेत्युपचारः, सर्वद्रव्येषु नयविशेषेण ।
आत्मादेशादात्मा, भवत्यनात्मा परादेशात् ॥ ह्यस्य विनाशे तदाहित्वेन विनष्टं स्वग्राह्यस्योत्पादे तदाहित्वेनोत्पन्नं ज्ञानात्मना त्वविचलमित्येवमुत्पाद-व्यय-ध्रौव्यात्मकत्रैलक्षण्ययोगादनेकान्तात्मकत्वमित्याह-अनेनैवेति-तत्तद्वाह्यापेक्षयाऽनेकान्तरूपताप्रापकेणेत्यर्थः । प्रकारान्तरेणापि पुद्गलवदनेकान्तरूपताऽऽत्मन इत्यावेदयति-तथेति । ___ द्रव्य-कषायादिभेदादात्मनोऽनेकान्तरूपतायाः सिद्धान्तसिद्धत्वस्य दााय तत्र प्रशमरति प्रकरणे भगवदुमास्वातिवाचकमुख्यदृब्धं वचनकदम्बकमुपदर्शयतितथा च वाचकमुख्य इति । द्रव्यमिति०-तस्य आत्मनः । मार्गणा चिन्तना, 'द्रव्यम् , कषायः, योगः, उपयोगः, ज्ञानम् , दर्शनम् , चारित्रं, वीर्यं च' इत्येवम् अष्टविधा अष्टप्रकारा भवतीत्यर्थः ॥
तत्र येषां द्रव्यमात्मा, येषां कषाय आत्मा इत्यादि, तान् विविच्य दर्शयतिजीवा-ऽजीवानामिति । योगः योगात्मा, एवमुपभोग इत्यादीनामप्युपभोगात्मेत्यादिरूपेण व्याख्यानमवसेयम् ॥ ___जीवा-ऽजीवानां द्रव्यात्मेति कथमित्यपेक्षायामाह-द्रव्यात्मेत्युपचार इति । नयविशेषेण सङ्ग्रहनयेन । कषायादिकं कथमात्मेति व्यपदिश्यत इत्यपेक्षायामाह-- आत्मादेशादात्मेति-कषायादेहात्मधर्मत्वाद् धर्म-धर्मिणोरभेद इति कृत्वाऽऽत्म

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442