________________
१६६
आवश्यक-मूलसूत्रम् -२- ४/२६ छोढुं 'अंतो धूमेण' अभिमतरे धूमं काऊण हिंसइ १७, 'अकिच्चं पाणाइवायाइ अप्पणा काउं कयमेएण भासइ-अन्नस्स उत्थोभं देइ १८, 'नियडुवहिपणिहीए पलिउंचइ' नियडीअन्नहाकरणक्खणा माया उवहीतंकरेइजेणतंपच्छाइजइ अन्नहाकयंपणिही एवंभूत एव (च) रइ, अनेन प्रकारेण 'पलिउंचइ' वंचेइत्तिभणियं होइ १९,साइजोगजुत्ते य-अशुभमनोयोगयुक्तश्च २०, 'वेति' भणइ सव्वं मुसं वयइ सभाए २१, अक्खीणझंझए सया' अक्षीणकलह इत्यर्थः, झंझा-कलहो २२, 'अद्धाणंमि' पंथे पवेसेत्ता' नेऊण विस्संभेणजोधणंसुवन्नाई हरइपाणिणं-अच्छिंदइ २३,जीवाणं, विसंभेत्ता-उवाएण केणइ अतुलं पीइंकाऊण पुणो दारे-कलत्ते 'तस्सेव' जेण समं पीई कया तत्थ लुब्भइ २४, अभिक्खणं' पुणो २ अकुमारेसंते कुमारेऽहंतिभासइ२५, एवमबंभयारिंभि विभासा २६, जेणेविस्सरियंनीए-एश्चर्य प्रापित इत्यर्थः, वित्ते' धणेतस्सेव संतिएलुब्भइ २७, तप्पभावुट्ठिए वावि-लोगसंमयत्तणं पत्ते तस्सेव केणइ पगारेण अंतरायं करेइ २८ सेनावइं रायाणुन्नायं वा चाउरंतसामिपसत्थारं-लेहारियमाइभत्तारंवा विहिंसइखस्स वावि निगमस्स जहासंखंनायगंसेट्ठिमेव वा, निगमो-वणिसंधाओ २९, अप्पस्समाणो माइट्ठाणेणपासामिअहं देवत्ति वा वए ३०, 'अवन्नेणं च देवाणं' जह किं तेहिं कामगद्दहेहिं जे अहं न उवकरेंति, महामोहं पकुव्वइ कलुसियचित्तणओ ३१, अयमधिकृतगाथानामर्थः । एकत्रिंशद्भिः सिद्धादिगुणैः, क्रिया पूर्ववत्, सितं मातमस्येति सिद्धः आदौ गुणा आदिगुणाः सिद्धस्यादिगुणाः सिद्धादिगुणाः युगपद्भाविनी नक्रमभाविन इत्यर्थः, तानेवोपदर्शयन्नाह सङ्ग्रहणिकारः- |
पडिसेहेणसंठाणवण्णगंधरसफासवेएय।
पणपणदुपणट्ठतिहा इगतीसमकायसंगरुहा ।। वृ-प्रतिषेधेन संस्थानवर्णगन्धरसस्पर्शवेदानां, कियझेदानां ?-पञ्चपञ्चद्विपञ्चाष्टत्रिभेदानामिति, किम् ?-एगत्रिंशत्सिद्धादिगुणा भवन्ति, 'अकायसंगरुह'त्ति अकायः-अशरीरः असङ्गःसङ्गवर्जितः अरुहः-अजन्मा, एभिः सहैकत्रिंशद्भवन्ति, तथा चोक्तं- “से न दीहे न हस्से न बट्टे न तंसे न चउरंसे न परिमंडले ५ न किण्हे न नीले न लोहिए न हालिद्दे न सुकिले ५ न सुब्भिगंधे न दुन्भिगंधे २ न तिते न कडुए न कसाए न अंबिले न महुरे ५ न कक्खडे न मउए न गरुए न लहुए न सीए न उण्हे न निद्धे न लुक्खे न काए न संगे न रुहे न इत्थी न पुरिसे न नपुंसए," प्रकारान्तरेण सिद्धादिगुणान् प्रदर्शयन्नाह
अहवा कंमे नव दरिसणंनि चत्तारि आउए पंच ।
आइम अंते सेसे दोदो खीणभिलावेण इगतीसं ।। वृ- 'अथवे'ति व्याख्यान्तरप्रदर्शनार्थः, 'कर्मणि' कर्मविषया क्षीणाभिलापेनैकत्रिंशद्गुणा भवन्ति, तत्र नव दर्शनावरणीये, नवभेदा इति-क्षीणचक्षुर्दर्शनावरणः ४ क्षीणनिद्रः ५, चत्वार आयुष्के-क्षीणनरकायुष्कः ४ ‘पंच आइमे'त्ति आद्ये ज्ञानावरणीयाख्ये कर्मणि पञ्चक्षीणाभिनिबोधिकज्ञानावरणः ५ 'अंते'त्ति अन्त्ये-अन्तराये कर्मणि पञ्चैव क्षीणदानान्तरायः ५ शेषकमणि-वेदनीयमोहनीयनामगोत्रलक्षणे द्वौभेदीभवतः,क्षीणसातावेदनीयः क्षीणासातावेदनीयः क्षीणदर्शनमोहनीयः क्षीणचारित्रमोहनीयः क्षीणाशुभनाम क्षीणशुभनाम क्षीणनीचैर्गोत्रः क्षीणोच्चैर्गोत्र इति गाथार्थः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org