Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 295
________________ २९२ आवश्यक मूलसूत्रम् २-६/६३ गहिया, किण्हचउद्दसिरत्तिं साहेइ मसाणे, चोरो य नगरारक्खिएहिं परिररब्भमाणो तत्थेव अतियओ, ताहे वेढेउं सुसाणे ठिया पभाए घिप्पिहितित्ति, सो य भमंतोतं विजासहयं पेच्छइ, तेन पुच्छिओ भणति-विजं साहेमि, चोरो भणति-केन दिन्ना ?, सो भणति-सावगेण, चोरेण भणियं-इमं दव्वं गिण्हाहि, विजं देहि, सो सड्ढो वितिगिच्छति-सिज्झेज्जा न वत्ति, तेन दिन्ना, चोरो चिंतेइ-सावगो कीडियाएवि पावं नेच्छइ, सच्चमेयं, सो साहिउमाद्धो, सिद्धा, इयो सड्डो गहिओ, तेन आगासगएण लोओ भेसिओ ताहे सो मुक्को, सड्ढावं दोवि जाया, एवं निवित्तिगिच्छेण होयव्वं, अथवा विद्वज्जुगुप्सा, विद्वांसः -साधवः विदितसंसारस्वभावाः परित्यक्तसमस्तसङ्गाः तेषां जुगुप्सा-निन्दा, तथाहि-तेऽनानात्, प्रस्वेदजलक्तिन्नमलत्वात् दुर्गन्धिवपुषो भवन्ति तान् निन्दति-को दोषः स्यात् यदि प्रासुकेन वाणिाऽङ्गक्षालनं कुर्वीरन् भगवन्तः ?, इयमपि न कार्या, देहस्यैव परमार्थतोऽशुचित्वात्, एत्थ उदाहरणं एको सड्ढो पच्चंते वसति, तस्स धूयाविवाहे कहवि साहवो आगया, सा पिउणा, भणियापुत्तग! पडिलोहेहि साहुणो, सा मंडियपसाहिया पडिलाभेति, साहूण जल्लगंधो तीए अग्घाओ, चिंतेइ-अहो अनवजो भट्टारगेहिं धम्मो देसिओ जइ फासुएण ण्हाएजा?, को दोसो होजा?, सा तस्स ठाणस्स अनालोइयपडिक्कंता कालं किच्चा रायगिहे गणियाए पोट्टे उववन्ना, गभगता चेव अरइं जनेति, गब्मपाडणेहि य न पडइ, जाया समाणी उज्झिया, सा गंधेण तं वणं वासेति, सेणिओ य तेन पएसेण निग्गच्छइ सामिणो वंदगो, सो खंधावारो तीए गंधण न सहइ, रन्ना पुच्छियं-किमेयंति, कहियं दारियाए गंधो, गंतूण दिट्ठा, भणति-एसेव पढमपुच्छति, गओ सेणिओ, पुव्बुद्दिट्ठवुत्तंते कहिते भणइ राया-कहिं एसा पच्चणुभविस्सइ सुहं दुक्खं वा?, सामी भणइ-एएण कालेन वेदियं, सा तव चेव भज्जा भविस्सति अग्गमहिसी, अट्ठ संवच्छाणि जाव तुझं रममाणस्स पुट्ठीए हंसोवल्लीली काही तं जाणिज्जासि, वंदित्ता गओ, सो य अवहरिओ गंधो, कुलपुत्तएण साहरिया, संवड्डिया जोव्वणत्था जाया, कोमुइवारे अम्मयाए समं आगया, अभओ सेणिओ (य) पच्छण्णा कोमुइवारं पेच्छंति, तीए दारियाए अंगफासेण अज्झोववण्णो नाममुदं दसियाए तीए बंधति, अभयस्स कहियं-नाममुद्दा हारिया, मग्गाहि, तेन मनुस्सा दारेहिं ठविया, एक्केकंमानुस्सं पलोएउं नीणिज्जइ, सा दारिया दिट्ठा चोरोत्ति गहिया, परिणीया य, अन्नया य वज्झुक्केण रमंति, रायाणिउ तेन पोत्तेण वाहेतिं, इयरा पोत्तं देंति, सा विलंग्गा, रन्ना सरियं, मुक्का य पव्वइया, एवं विउदुगुंछाफलं । परपाषंडानां-सर्वज्ञप्रणीतपाषण्डव्यतिरिक्तानां प्रशंसा प्रशंसनं प्रशंसा स्तुतिरित्यर्थः । परपाषण्डानामोघतस्त्रीणि शतानि त्रिषट्यधिकानि भवन्ति, यत उक्तम् "असीयसयं किरियाणं अकिरियावाईण होइ चुलसीती । अन्नाणिय सत्तट्ठी वेणइयाणं च बत्तीसं ॥१॥ गाहा" इयमपि गाथा विनेयजनानुग्रहार्थं ग्रन्थान्तरपप्रतिबद्धाऽपि लेशतो व्याख्यायते-‘असियसयं किरियाणं'ति अशीत्युत्तरं शंत क्रिया वादिनां, तत्र न कर्तारं विना क्रिया सम्भवति तामात्मसमवायिनीं वदन्ति ये तच्छीलाश्च ते क्रियावादिनः, ते पुनरात्माद्यस्तित्वपप्रतिपत्तिलक्षणाः अनेनोपपायेनाशीत्यधिकशतसङ्ख्या विज्ञेयाः, जीवाजीवाश्रवबन्धसंवरनिर्जरापुण्यापुण्यम Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356