Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
अध्ययनं-६- नि. १५६६ ।
३१५
लहति सेसं जथा गुरूणं विभासा, गेलण्णं-जाणति जथा तहिं दिवसे असहू होति, विजेण वा भासितं अमुगं दिवसं कीरहिति, अथवा सयं चेव सो गंडररोगादीहिं तेहिं दिवसेहिं असहू भवतित्ति, सेसविभासा जथा गुरुम्मि, कारणा कुलगणसंघे आयरियगच्छे वा तथैव विभासा, पच्छा सो अणागतकाले काऊणं पच्छा सो जेमेज्जा पञ्जोसवणातिसु, तस्स जा किर निजरा पजोसवणादीहि तहेव सा अनागते काले भवति ।
गतमनागतद्वारम्, अधुनाऽतिक्रान्तद्वारावयवार्थप्रतिपादनायाहनि. (१५६७) पजोसवणाइ तवं जो खलुं न करेइ कारणजाए ।
गुरुवेयावच्चेणं तवस्सिगेलन्नयाए वा ॥ वृ. पर्युषणायां तपो यः खलु न करोति कारणजाते सति, तदेव दर्शयति गुरुवैयावृत्त्येन तपस्विग्लानतया वेति गाथासमासार्थः ॥ नि. (१५६८) सो दाइ तवोकम्मं पडिवजइ तं अइच्छिए काले ।
एयं पच्चक्खाणं अइकंतं होइ नायव्वं ।। वृ. स इदानीं तपःकर्म प्रतिपद्यते तदतिक्रान्ते काले एतत् प्रत्याख्यानं-एवंविधमतिक्रान्तकरणादतिक्रान्तं भवति ज्ञातव्यमिति गाथासमासार्थः ॥ नि. (१५६९) पट्टवणओ अ दिवसो पच्चक्खाणस्स निट्ठवणओ अ।
जहियं समिति दुन्निवि तं भन्नइ कोडिसहियं तु ।। वृ-भावत्थो पुन पज्जोसवणाए तवं तेहिं चेव कारणेहिं न करेइ, जो वा न समत्थो उववासस्स गुरुतवस्सिगिलाणकारणेहिं सो अतिक्कते करेति, तथैव विभासा । व्याख्यातमतिक्रान्तद्वारं,, अधुना कोटीसहितद्वारं विवृण्वन्नाह-प्रस्थापकश्च-प्रारम्भकश्च दिवसः प्रत्याख्यानस्य निष्ठाकश्चसमाप्तिदिवसश्च यत्र-प्रत्याख्याने 'समिति'त्ति मिलतः द्वावपि पर्यन्तौ तद्भण्यते कोटीसहितमिति गाथासमासार्थः ॥ नि. (१५७०) मासे २ अ तवो अमुगो अमुगे दिणंमि एवइओ।
हटेण गिलाणेण व कायव्वो जाव ऊसासो । वृ- भावत्थो पुन जत्थ पञ्चखाणस्स कोणो कोणो य मिलति, कथं ? -गोसे आवस्सए अभत्तट्ठो गहितो अहोरत्तं अच्छिऊण पच्छा पुनरवि अभत्तट्ट करेति, बितियस्स पढमस्स निठ्ठवणा, एते दोऽवि कोणा एगट्ठा मिलिता, अट्ठमादिसु दुहतो कोडिसहितं जो चरिमदिवसे तस्सवि एगा कोडी, एवं आयंबिलनिव्वीतियएगासणा एगट्ठाणगाणिवि, अथवा इमो अन्नो विही-अभत्तटुंकतं आयंबिलेन पारितं, पुणरवि अभत्तटुं कररेति आयंबिलं च, एवं एगासनगादीहिवि संजोगो कातव्यो, निब्बीतिगादिसु सव्वेसु सरिसेसु विसरिसेसु य । गतं कोटिसहितद्वारं, इदानीं नियन्त्रिद्वारं न्यक्षेण निरूपयन्नाह-मासे २ च तपः अमुक अमुके-अमुकदिवसे एतावत् षष्ठादि हृष्टेन-नीरुजेन ग्लानेन वा-अनीरुजेन कर्त्तव्यं यावदुच्छ्रासो यावदायुरिति गाथासमासार्थः । एतत् प्रत्याख्यानमुक्तस्वरूपं नियन्त्रितं धीरपुरुषप्रज्ञप्तं-तीर्थकरगणधरप्ररूपितं यद् गृह्णन्ति-प्रतिपद्यन्ते अनगारा-साधवः ‘अनिभृतात्मानः' अनिदाना अप्रतिबद्धाः क्षेत्रादिष्विति गाथासमासार्थः ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356