Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३२६
आवश्यक मूलसूत्रम् -२-६/८८
मू. (८८) सूरे उग्गए अभत्तट्टं०
मू. (८९) दिवसचरिमं पच्चक्खाइ चउव्विहंपि आहारं असणं पाणं खाइमं साइमं
मू. (९०) भवचरिमं पच्चक्खाइं०
मू. (९१) अभिग्गहं पच्चक्खाइं०
मू. (९२) निव्विगइयं पच्चक्खाई०
-‘अन्नत्थ अनाभोगेणं सहसाकारेणं सागारियागारेणं आउंटणपसारणेणं गुरु अब्भुट्ठाणेणं पारिट्टावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरति ।
वृ- अनाभोगसहसाकारा तहेव, सागारियं अद्धसमुद्दिट्ठस्स आगतं जति वोलति पडिच्छति, अह थिरं ताहे सज्झायवाघातोत्ति उट्ठेउं अन्नत्थ गंतूणं समुद्दिसति हत्थं पादं वा सीसं वा (आउंटेज्ज) पसारेज वा न भजति, अब्भुट्ठाणारिहो आयरिओ पाहुणगो वा आगतो अब्भुट्ठेतव्वं तस्स, एवं समुद्दिट्ठस्स परिट्ठावणिया जति होज कप्पति, महत्तरागाररसमाधि तु तहेव' त्ति गाथार्थः ॥
'सप्तैकस्थानस्य तु' एकस्थानं नाम प्रत्याख्यानं तत्र सप्ताकारा भवन्ति, इह चेदं सूत्रं - 'एगट्ठाण' मित्यादि एगट्टाणगं जहा अंगोवंगं ठवितं तेन तहावट्ठितेनेव समुद्दिसियव्वं, आगरा से सत्त, आउंटणपसारणा नत्थि, सेसं जहा एक्कासणए । अटैवाचाम्लस्याकारा, इदं च बहुवक्तव्यमिति कृत्वा भेदेन वक्ष्यामः 'गोण्णं नामं तिविध' - मित्यादिना ग्रन्थेन, असम्मोहार्थं तु गाथैव व्याख्यायते, 'पञ्चाभक्तार्थस्य तु' न भक्तार्थोऽ भक्तार्थः, उपवास इत्यर्थः, तस्य पंचाकारा भवन्ति, इह चेदं सूत्रं
'सूरे उग्गते' इत्यादि, तस्स पंच आगारा - अनाभोग० सहसा० पारि० महत्तरा० सव्वसमाधि० जति तिविधस्स पच्चक्खाति तो विकिचणिया कप्पति, जति चतुव्विधस्स पच्चक्खातं पाणं च नत्थि तदा न कप्पति, तत्थ छ आगारा- लेवाडेण वा अलेवाडेण वा अच्छेण वा बहलेण वा ससित्थेण वा असित्थेण वा वोसिरति, वुत्तत्थ एते छप्पि, एतेन षट्पान इत्येतदपि व्याख्यातमेव, 'चरिमे च चत्वार' इत्येतच्चरिमं दुविधं दिवसचरिमं भवचरिमं वा, दिवसचरिमस्स चत्तारिर, अन्नत्थणाभोगेणं सहसाकारेणं महत्तराकारेणं सव्वसमाहिवत्तियागारेणं, भवचरिमं जावज्जीवियं तस्सवि एते चत्तारिति गाथार्थः ॥
पञ्च चत्वाररश्चाभिग्रहे, निर्विकृतौ अष्टौ नव वा आकाराः, अप्रावरण इति अप्रावरणाभिग्रहे पञ्चैवाकारा भवन्ति, शेषेष्वभिग्रहेषु दण्डकप्रमार्जनादिषु चत्वार इति गाथाऽक्षरार्थः ॥
भावार्थस्तु 'अभिग्गहेसु वाउडत्तणं कोइ पच्चक्खाति, तस्स पंच- अनाभोग० सहसागार० (महत्तरा०) चोलपट्टगागार० सव्वसमाहिवत्तियागार० सेसेसु चोलपट्टगागारो नत्थि, निव्विगतीए अट्ठ नव य आगारा इत्युक्तं, तत्थ दस विगतीओ-खीरं दधि नवनीयं घयं तेल्लं गुडो मधुं मज्जं मंसं ओगाहिमगं च तत्थ पंच खीराणि गावीणं महिसीणं अजाणं एलियाणं उट्टीणं, उट्टीगं दधिं नत्थि, नवनीतं घतंपि, ते दधिणा विना नत्थित्ति, दधिनवनीतघताणि चत्तारि, तेल्लाणि चत्तारि खर (तिल) अदसिकुसुंभसरिसवाणं, एताओ विगतीओ, सेसाणि तेल्लाणि निव्विगतीतो, लेवाडाणि पुन होन्ति, दो वियडा - कट्ठणिप्पाण्णं उच्छुमाईपिट्टेण य फाणित्ता, दोन्नि गुडा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356