Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
अध्ययनं - ६ - [ नि. १६२२]
अन्नाणी किं काहिति किं वा नाहिति छेयपावयं ? ॥१॥" इतश्चैतदेवमङ्गीकर्तव्यं-यस्मात् तीर्थकररगणधरैररगीतार्थानां केवलानां विहारक्रियाऽपि निषिद्धा, तथा चागमः
"गीतत्थो य विहारो बिदितो गीतत्थमीसितो भणितो । तो ततियविहारी नाणुण्णातो जिनवरेहिं || १ ||”
न यस्मादन्धेनान्धः समाकृष्यमाणः सम्यक्पन्थानं प्रतिपद्यत इत्यभिप्रायः । एवं तावत् क्षायोपशमिकं ज्ञानमधिकृत्योक्तं, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादर्हतोऽपि भवाम्भोधेस्तटस्थस्य दीक्षाप्रतिपन्नस्य उत्कृष्टतपश्चरणवतोऽपि न तावदपवर्गप्राप्तिः सञ्जायते (यतो) यावज्जीवाद्यखिलवस्तुपरिच्छेद्यरूपं केवलज्ञानं नोत्पन्नमिति, तस्मात् ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणमिति स्थितं ' इति जो उवदेसो सो नओ नाम' त्ति इति एवं उक्तेन न्यायेन य उपदेशः ज्ञानप्राधान्यख्यापनपरः स नयो नाम ज्ञाननय इत्यर्थः । अयं च नामादौ षड्विधप्रत्याख्याने ज्ञानरूपमेव प्रत्याख्यानमिच्छति, ज्ञानात्मकत्वादस्य, क्रियारूपं तु तत्कार्यत्वात् तदायतत्त्वान्नेच्छति, गुणभूतं चेच्छतीति गाथार्थः ।
उक्त ज्ञाननयोऽधुना क्रियानयावसरः, तद्दर्शनं चेदं क्रियैव प्रधानं ऐहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात्, तथा चायमप्युक्तलक्षणमेव स्वपक्षसिद्धये 'नायम्मि गेण्हितव्वे' इत्यादि, अस्याः क्रियानयदर्शनानुसारेण व्याख्या- ज्ञाते ग्रहीतव्ये अग्रहीतव्ये चैवमर्थ ऐहिकामुष्मिकफलप्राप्तयार्थिना यतितव्यमेव, न यस्मात् प्रवृत्त्यादिलक्षणप्रयत्नतिरेकेण ज्ञानवतोऽप्यभिलषितार्थावाप्तिर्दृश्यते, तथा चान्यैरप्युक्तं -
"क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात् सुखितो भवेत् ॥ १||” तथाऽऽमुष्मिकफलप्राप्त्यर्थिनाऽपि क्रियैव कर्त्तव्या, तथा मुनीन्द्रवचनमप्येव व्यवस्थितं,
यत उक्तम्
३३५
“चेइयकुलगणसंघे आयरियाणं च पवयण सुए य । सव्वेसुवि तेन कयं तवसंजममुज्जमंतेनं ||१||”
इतश्चैतदेवमङ्गीकर्तव्यम् - यस्मात् तीर्थकरगणधरैः क्रियाविकलानां ज्ञानमपि विफलमेवोक्तं,
तथा चागमः
"सुबहुपि सुयमहीयं किं काही चरणविप्पहीणस्स ? | अंधस्स जह पलित्ता दीवसयसहस्सकोडीवि ||१|| "
दृशिक्रियाविकलत्वात् तस्येत्यभिप्रायः ।
एवं तावत् क्षायोपशमिकं चारित्रमङ्गीकृत्योक्तं, चारित्रं क्रियेत्यनर्थान्तरं, क्षायिकमप्यङ्गीकृत्य प्रकृष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादर्हतोऽपि भगवत्ः समुपन्नकेवलज्ञानस्यापि न तावत् मुक्तयवाप्तिः सञ्जायते यावदखिलकर्मेन्धनानलभूता ह्रस्वपञ्चाक्षरोद्गिरणमात्रकालावस्थायिनी सर्वसंवररूपा चारित्रक्रिया नावाप्तेति, तस्मात् क्रियैव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणमिति य उपदेशः-क्रियाप्राधान्यख्यापनपररः स नयो नाम क्रियानय इत्यर्थः । अयं च नामादौ षड्विधे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356