Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
अध्ययनं-६- [नि. १६१८]
३३३
नि. (१६१८) आणागिज्झो अत्थे आणाए चेव सो कहेयव्यो ।
दिलृतिउ दिटुंता कहणविहि विराधना इअरा ।। वृ- 'आणागिन्झो अत्थो गाहा व्याख्या-आज्ञा-आगमस्तद्ग्राह्यः-तद्विनिश्चेयोऽर्थः, अनागतातिक्रान्तप्रत्याख्यानादिः आज्ञयैव-आगमेनैवासौ कथयितव्यो, न दृष्टान्तेन, तथा दार्शन्तिकः-दृष्टान्तपरिच्छेद्यः प्राणातिपाताद्यनिवृत्तानामेते दोषा भवन्तीत्येवमादिर्दष्टान्तात्-दृष्टान्तेन कथयितव्यः, कथनविधिः-एषः कथनप्रकारः प्रत्याख्याने, यद्वा सामान्येनैवा-ज्ञाग्राह्योऽर्थःसौधर्मादिः आज्ञयैवासौ कथयितव्ये न द्दष्टान्तेन, तत्र तस्य वस्तुतोऽसत्त्वात्, तथा दार्शन्तिकःउत्पादादिमानात्मा वस्तुत्वाद् घटवदित्येवमादिद्दष्टान्तात् कथयितव्यः, एषः कथनविधिः, विराधना इतरथा-विपर्ययोऽन्यथा कथनविधेः अप्रतिपत्तिहेतुत्वाद् अधिकतर-सम्मोहादिति गाथार्थः ॥
मूलद्वारगाथोपन्यस्त उक्तः कथनविधिः साम्प्रतं फलमाहनि. (१६१९) पच्चक्खाणस्स फलं इहपरलोए अ होइ दुविहं तु ।
___ इहलोइ धम्मिलाई दामनगमाई परलोए । वृ- ‘पच्चक्खाणस्स' गाहा व्याख्या-प्रत्याख्यानस्य-उक्तलक्षणस्य फलं-कार्यं इहलोके परलोके च भवति द्विविधं-द्विप्रकारं, तुशब्दः स्वगतानेकभेदप्रदर्शनार्थः, तथा चाह-इहलोके धम्मिलादय उदाहरणं दामन्नकादयः परलोके इति गाथाऽक्षरार्थः । ___ कथानकंतु धम्मिलोदाहरणं धम्मिल्लहिंडितो नायव्वं, आदिसद्दातो आमोसधिमादीया धेप्पंति। दामन्नगोदाहरणं तु-रायपुरे नगरे एगो कुलपुत्तो जातीतो, तस्स जिनदासोमित्तो, तेन सो साधुसगासं नीतो, तेन मच्छयमंपच्चक्खाणं गहितं, दुब्भिक्खे मच्छाहारो लोगो जातो, इतरोवि सालेहि महिलाए खिसिज्जमाणो गतो, उदिन्ने मच्छे दटुं पुणरावत्ती जाता, एवं तिन्नि दिवसे तिन्नि वारं गहिता मुक्काय, अणसणं कातुं रायगिहे नगरे मणियारसेट्टिपुत्तो दामन्नगो नाम जातो, अट्ठवरिसस्स कुलं मारीए उच्छिण्णं, तत्थेव सागरवोदसत्थवाहस्स गिहे चिट्ठइ, तत्थ य गिहे भिक्खट्टे साधुणो पइट्टा, साधुना संघाडइल्लस्स कहितं, एतस्स गिहस्स एस दारगो अधिपती भविस्सति, सुतं सत्थवाहेण, पच्छा सत्थवाहेण पच्छन्नं चडालाण अप्पितो, तेहिं दूरं नेतुं अंगुलिं छेत्तुं भेसितो निव्विसओ कतो, नासंतो तस्सेव गोसंधिएण गहितो पुत्तोत्ति, जोव्वणत्थो जातो, अन्नता सागरपोतो तत्थ गतो तंदटूण उवाएण परियणं पुच्छति-कस्स एस?, कथितं अनाधोत्ति इहागतो, इमो सोत्ति, ता लेहं दाउं घररं पावेहित्ति विसज्जितो, गतो, रायगिहस्स बाहिपरिसररे देवउले सुव्वति, सागरपोतधूता विसा नाम कन्ना तीए अच्चणियवावडाए दिट्ठो, पितुमुद्दमुद्दितं लेहं द₹ वाएतिएतस्स दारगस्स असोइयमक्खितपादस्स विसं दातव्वं, अनुस्सारफुसणं, कण्णदाणं, पुणोवि मुद्देति, नगरं पविट्ठो, विसाऽनेन विवाहिता, आगतो सागरपोतो, मातिघरअच्चणियविसजणं, सागरपुत्तमरणं सोतुं सागरपोतो हितयफुट्टणेण मतो, रन्ना दामन्नगो घरसामी कतो, भोगसमिद्धी जाता, अन्नया पव्वण्हे मंगलिएहिं पुरतो से उग्गीयं
'अनु¥खमावयंतावि अणत्था तस्स बहुगुणा होति ।
सुहदुक्खकच्छपुडतो जस्स कतंतो वहइ पक्खं ।।१॥' सोतुं सतसहस्सं मंगलियाण देति, एवं तिन्नि वारा तिन्नि सतसहस्साणि, रन्ना सुतं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/049e08e15b3a68c2e53d59fbcf90c40187ce016e58487c8055d73e2bce8d36a6.jpg)
Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356