Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
अध्ययन-६- [नि. १६११]
३३१
दातिसुविधीए समुद्दिटुं, एवंविधं पुव्ववण्णियाण आवलियाणं कप्पते समुद्दिसिउं, इदानिं बितियभंगो तधेव विहीगहितं भुत्तं पुन कागसियालादिदोसदुटुं, एवं अविधिए भुत्तं, एत्थ जति उव्वरति तं छड्डिजति, न कप्पति, छद्दिमादीदोसा तम्मि, एरिसं जो देति जो य भुंजति दोण्हवि विवेगो कीरति, अपुणकारए वा उवहिताणं पंचकल्लाणयं दिनति, इदानिं तइयभंगो, तत्थ अविधिगहितं-वीसुं वीसुं उक्कोसगाणि दव्वाणि भायणि पच्छा कच्छपुडगंपिव पडिसुद्धे विरेएति, एतेसिं भोत्तव्वंति आगतो, पच्छा मंडलिगराइणिएण समरसं कातुं मंडलिए विधीए समुद्दिटुं, एवंविधे जं उव्वरितं तं पारिट्ठावणियागारं आवलियाणं विधिभुत्तंति कउ कप्पति, चउत्थभंगो आवलियाण न कप्पेति भुत्तुं, ते चेव पुव्वभणिता दोसा, एवमेतं भावपच्चक्खाणं भणितमिति ॥ व्याख्यातं मूलगाथोपन्यस्तं प्रत्याख्यानमधुना प्रत्याख्यातोच्यते, तथा चाहनि. (१६१२) पच्चक्खाएण कया पच्चक्खाविंतएवि सूआए (उ)।
उभयमवि जाणगेअर चउभंगे गोणिदिलुतो ।। वृ- 'पच्चक्खाएण' गाहा व्याख्या-प्रत्याख्याता-गुरुस्तेन प्रत्याख्यात्रा कता प्रत्याख्यापयितर्यपि शिष्ये सूचा-उल्लिङ्गना, न हि प्रत्याख्यानं प्रायो गुरुशिष्यावन्तरेण भवति, अन्ने तु- पच्चक्खाणेण कय'त्ति पठन्ति, तत् पुनरयुक्तं, प्रत्याख्यातुनियुक्तिकारेण साक्षादुपन्यस्तत्वात् सूचाऽनुपपत्तेः, प्रत्याख्यापयितुरपि तदनन्तरङ्गत्वादिति, अत्र च ज्ञातर्यज्ञातरि च चत्वारो भेदा भवन्ति, तत्र चतुर्भङ्गे गोणिदृष्टान्त इति गाथाक्षरार्थः ।। भावार्थ तु स्वयमेवाह-- नि. (१६१३) मूलगुणउत्तरगुणे सव्वे देसे य तहय सुद्धीए ।
___पच्चक्खाणविहिन्नू पञ्चक्खाया गुरू होइ ।। वृ- 'मूलगुण' गाहा व्याख्या-मूलगुणेषूत्तरगुणेषु च एवं सर्वोत्तरगुणेषु देशोत्तरगुणेषु च, तथा च शुद्धौ षड्विधायां श्रद्धानादिलक्षणायां प्रत्याख्यानविधिज्ञः, अस्मिन् विषये प्रत्याख्यानविधिमाश्रित्येत्यर्थः, प्रत्याख्यातीति प्रत्याख्याता गुरुः-आचार्यो भवतीति गाथार्थः ।। नि. (१६१४) किइकम्माइविहिन्नू उवओगपरो अ असढभावो अ ।
संविग्गथिरपइन्नो पच्चक्खाविंतओ भणिओ ॥ वृ. 'किइकम्मा' गाहा व्याख्या-कृतिकर्मादिविधिज्ञः- वन्दनाकारादिप्रकाश इत्यर्थः, उपयोगपरश्च प्रत्याख्यान एव चोपयोगप्रधानश्च अशठभावश्च-शुद्धचित्तश्च संविनो-मोक्षार्थी स्थिरप्रतिज्ञः-न भाषितमन्यथा करोति, प्रत्याख्यानपयतीति प्रत्याख्यापयिता-शिष्यः एवंभूतो भणितः तीर्थकररागणधरैरिति गाथार्थः ।। नि. (१६१५) इत्थं पुन चउभंगो जाणगइअरंभि गोणिनाएणं ।
सुद्धासुद्धा पढमंतिमा उ सेसेसु अ विभासा ।। कृ. 'इत्थं पुन' गाथा व्याख्या-एत्थ पुन पञ्चक्खाणयंतस्स पच्चक्खावेंतस्स य चउभंगो-जाणतो जाणगस्स पच्चक्खाति शुद्धं पच्चक्खाणं, जम्हा दोवि जाणंति किमपि पच्चक्खाणं नमोक्कारसहितं पोरुसिमादियं वा, जाणगो अयाणगस्स जाणावेउं पच्चक्खा (वे) ति, जहा नमोक्कारसहितादीणं अमुगं ते पच्चक्खातंति सुद्धं अन्नहा न सुद्धं, अयाणगो जाणगस्स पच्चकावाति न सुद्धं, पभुसंदिट्ठा (ई) सु विभासा, अयाणगो अयाणगस्स पच्चक्खाति, असुद्धमेव, एत्थं दिलुतो गावीतो, जति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/e0f1c36f33c5441de40b8e2ae3d780725220e27e1b090a80f4acdf443f66fd96.jpg)
Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356