Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 333
________________ ३३० आवश्यक मूलसूत्रम् -२-६/९२ एगासनगएगट्ठानग-आयंबिलचउत्थछट्टट्ठमणिव्विगतिएसु पारिट्ठावणियागारो वण्णितो, न पुन जाणामि केरिसगस्स साधुस्स पारिठ्ठावणियं दातव्यं वा न दातव्वं वा ?, आयरिओ भणइ, 'आयंबिलमनायंबिले' गाथा व्याख्या-पारिट्ठावणियधुंजणे जोग्गा साधू दुविधा-आयंबिलंगा अनायंबिलगा य, अनयंबिलिया आयंबिलविरहिया, एक्कासणेकट्ठाणचउत्थछट्टट्ठमणिव्विगतिय पज्जवसाणा, दसमभत्तियादीणं मंडलीए उद्धरितं पारिट्ठावणियं न कप्पति दां, तेसिं पेचं उण्हयं वा दिज्जति, अहिट्ठिया य तेसिं देवतावि होञ्ज, एगो आयंबिलगो एगो चउत्थभत्तितो होज्ज कस्स दातव्वं ?, चउत्थभत्तियस्स, सो दुविहो-बालो वुड्डो य, बालस्स दातव्यं, बालो दुविहोसहू असहू य, असहुस्स दातव्वं, असहू दुविहो-हिंडतो अहिंडेंतओ य, हिंडयस्स दातव्वं, हिंडंतओ दुविधो-वत्थव्वगो पाहुणगो य, पाहुणगस्स दातव्वं, एवं चउत्थभत्तो बालोऽसहू हिंडतो पाहुणगो पारिठ्ठावणियं भुंजाविज्ञति, तस्स असति बालो असहू हिंडतो वत्थव्वो २ तस्स असति बालो असहू अहिंडंतो पाहूणगो ३ तस्स असति बालो असहू अहिंडतो वत्थव्वो, एवमेतेन करणोवाएण चतुहिवि पदेहिं सोलस आवलियाभंगा विभासितव्वा, तत्थ पढमभंगिअस्स दातव्वं, एतस्स असति बितियस्स, तस्सासति तदियस्स, एवं जाव चरिमस्स दातव्वं, पउरपारिट्ठावणियाए वा सव्वेसि दातव्यं, एवं आयंबिलियस्स छट्ठभत्तियस्स सोलसभंगा विभासा, एवं आयंबिलियस्स अट्ठमभत्तियस्स सोलस भंगा, एवं आयंबिलियस्स निव्वितयस्स सोलस भंगा, नवरं आयंबिलियस्स दातव्वं, एवं आयंबिलियस्स एक्कासणियस्स सोलस भंगा, एवं आयंबिलियस्स एगट्ठाणियस्स सोलस भंगा, एवमेते आयंबिलियउक्खेवगसंजोगेसु सव्वग्गेण छन्नवति आवलियाभंगा भवन्ति, आयंबिलउक्खेवो गतो, एगो चउत्थभत्तितो एगो छट्ठभत्तितो, एत्थवि सोलस, नवरं छट्ठभत्तियस्स दातव्वं, एल्चउत्थभत्तियस्स सोलस भंगा, एगो एक्कासणितो एगो एगट्ठाणिओ एगट्ठाणियस्स दातव्वं, एगो एक्कासणितो एगो निव्वीतिओ, एक्कासणियस्स दातव्वं, एत्थवि सोलस, एगो एगट्ठाणिओ एगो निव्वीतिओ एगट्ठाणियस्स दातव्वं, एत्थवि सोलसत्ति गाथार्थः ॥ तं पुन पारट्ठिावणितं जहाविधीए गहितं विधिभुत्तसेसं च तो तेसिं दिजइ, तत्रनि. (१६१०) विहिगहियं विहिभुत्तं उव्वरियं जं भवे असणमाईं। तं गुरुणाऽणुन्नायं कप्पइ आयंबिलयाईणं ।। वृ-'विहिगहियं विहिभुत्तं' गाहा व्याख्या-विधिगहितं ना अलुद्धेण उग्गमितं, पच्छा मंडलीए कडपदरगसीहखइदेण वा विधीए भुत्तं, एवंविधं पारिट्ठावणियं, जाहे गुरू भणति-अज्जो इमं पारिट्ठावणियं इच्छाकारेण भुआहित्ति, ताहे सो कप्पति वंदनं दाउं संदिममावेत्ति भोत्तुं, एत्थ चउभंगविभासानि. (१६११) चउरो य हुंति भंगा पढमे भंगंमि होइ आवलिया । इत्तो अ तइयभंगो आवलिया होइ नायव्वा ।। वृ- 'चउरो य होंति भंगा' गाहा व्याख्या-विधिगहितं विधिमुक्तं विधिगहितं अविधिमुक्तं अविधिगहीतं विहिभुत्तं अविधिगहितं अविधिमुक्तं, तत्थ पढमभंगो, साधू भिक्खं हिंडति, तेन य अलुद्धेण बाहिं संजोअणदोसे विप्पजढेण ओहारितं भत्तपाणं पच्छा मंडलीए पतरगच्छे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356