Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 331
________________ ३२८ आवश्यक मूलसूत्रम् -२-६/९२ आयंबिला सकूरा, जाणि कूरविहाणाणि आयंबिलपाउग्गं, तंदुलकणियाउ कुडंतो पीट्टं पिहुगा पिट्ठपोवलियाओ रालगा मंडगादि, कुम्मासा पुव्वं पाणिएण कड्ढिडज्ांति पच्छा उखलीए पीसंति, ते तिविधा-सहा मज्झिमा धूला, एते आयंबिलं, आयंबिलपाउग्गाणि पुन जे तस्स तुसमीसा कणियाउ कंकडुगा य एवमादि, सत्तुया जवाणं गोधूमाणं विहिआणं वा, पाउग्गं पुन गोधूमभूज्जियापिचुगाला य जाव भुञ्जिज्जा, जे य जंतएण न तीरंति पिसितुं, तस्सेव निद्दारो कणिक्कादि वा, एयाणि आयंबिलपाउग्गाणि तं तिविधंपि आयंबिलं तिविधं-उक्कोसं मज्झिमं जहन्नं, दव्वतो कलमसालिकूरो उक्कोसं जं वा जस्स पत्थं रुच्चति वा, रालगो सामागो वा जहन्नो, सेसा मज्झिमा, जो सो कलमसालीकूरो सा रसं पडुच्च तिविधो उक्कोसं ३, तं चेव तिविधंपि आयंबिलं निज्जरागुणं पडुच्च तिविधं उक्कोसो निज्जरागुणो मज्झिमोजहन्नोत्ति, कलमसालिकूरो दव्वतो उक्कोसं दव्वं चउत्थरसिएण समुद्दिसति, रसओवि उक्कोसं तस्सच्चएणवि आयामेण उक्कोसं रसतो गुणतो जहन्नं थोवानिज्जरत्ति भणितं भवति, सो चेव कलमोदनो जदा अन्नेहिं आयामेहिं तदा दव्वतो उक्कोसो रसतो मज्झिमो गुणतोवि मज्झिमो चेव, सो चेव जदा उण्होदएण तदा दव्वतो उक्कोसं रसतो जहन्न गुणतो मज्झिमं चेव, जेन दव्वतो उक्कोसं न रसतो, इदानिं जे मज्झिमा ते चाउलोदना ते दव्वतो मज्झिमा आयंबिलेण रसतो कोसा गुणतो मज्झिमा, तहेव च उण्होदएण दव्वतो मज्झं रसतो जहन्नं गुणतो मज्झं मज्झिम दव्वंतिकाऊणं, रालगतणकूरा दव्वतो जहन्नं आयंबिलेण रसतो उक्कोसं गुणओ मज्झं, ते चेव उण्होदएण दव्वओ जहण्णं रसओ जहन्नं गुणओ उक्कोसं बहुणिज्जरत्ति भणित्तं होति, अहवा उक्कोसे तिन्नि विभासा - उक्कोसउक्कोसं उक्कोसमज्झिमं उक्कोसजहण्णं, कंजियआयाममउण्होदएहिं जहण्णा मज्झिमा उक्कोसा निज्जरा, एवं तिसु विभासितव्वं । छलनानाम एगेनायंबिलं पच्चक्खातं, तेन हिंडतेन सुद्धोदणो गहितो, अन्नोनेन य खरीण निमित्तं घेत्तूण आगतो आलोएत्तुं पजिमितो, गुरूहिं भणितो - अज तुज्झ आयंबिलं पच्चक्खातं, भणइ-सचं, तो किं जेमेसि ?, जेण मए पच्चक्खातं, जहा पाणातिपाते पच्चक्खाते न मारिजति एवायंबिलेवि पच्चक्खाते तं न कीरति, एसा छलणा, परिहारस्तु प्रत्याख्यानं भोजने तन्निवृत्तौ च भवति, भोजने आयामाम्लप्रायोग्यादन्यत तत् प्रत्याख्याति आयाम्ले च वर्त्तते, तन्निवृत्तौ चतुर्विधमप्याहारं प्रत्याचक्षाणस्य, तथा लोक एवमेव प्रत्याख्यानार्थः दोसुं अत्थेसु वट्टति भोजने तन्निवृत्तौ च तेन एसच्छलणा निरत्थया । पंच कुडंगा - लोए वेदे समए अन्नाणे गिलाणे कुडंगोत्ति, एगेणायंबिलस्स पञ्चक्खातं, तेन हिंडतेन संखडी संभाविता, अन्नं वा उक्कोसं लद्धं, आयरिताण दंसेति, भणितं तुज्झ आयंबिलं खातं, सो भणति - खमासणा ! अम्हे बहूणि लोइयाणि सत्थाणि परिमिलिताणि, तत्थ य आयंबिलसद्दो नत्थि, पढमो कुडंगो १, अहवा वेदेसु चउसु संगोवंगेसु नत्थि आयंबिलं बिदिओ कुडंगो २, अहवा समए चरगचीरियभिक्खुपंडरंगाणं, तत्थवि नत्थि, न जाणामि एस तुज्झं कतो आगतो ? तइओ कुडंगो ३, अन्नाणेण भणति - ण जाणामि खमासमणा ! केरिसियं आयंबिलं भवति ?, अहं जाणामि - कुसणेहिवि जिम्मइत्ति तेन गहितं, मिच्छामिदुक्कडं, न पुणो गच्छामि, चउत्थ कुडंगो गिलाण भणति - नतरामि आयंबिलं काउं सूलं मे उट्ठति, अन्नं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356