Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
अध्ययनं-६- [नि. १५९७]
३२५
चउ पंच अट्ठ नव य पत्तेयं पिंडए नवए । नि. (१५९८) दोच्चेव नमुक्कारे आगारा छच्च पोरिसीए उ ।
सत्तेव य पुरिमड्ढे एगासणगंमि अटेव ।। नि. (१५९९) सत्तेगट्ठाणस्स उ अटेवायंबिलंमि आगारा ।
पंचेव अभत्तटे छप्पाणे चरिमि चत्तारि ॥ नि. (१६००) पंच चउरो अभिग्गहि निव्वीए अट्ठ नव य आगारा ।
__ अप्पाउराण पंच उ हवंति सेसेसु चत्तारि ॥ वृ- नमस्कार इत्युपक्षणात् नमस्कारसहिते पौरुष्यां पुरिमार्द्ध एकाशने एकस्थाने च आचाम्ले अभक्तार्थे चरमे च अभिग्रहे विकृतौ, किं ?, यथासङ्ख्यमेते आकाराः, द्वौ षट् च सप्त अष्टौ सप्ताप्टौ पञ्च षट् पाने चतुः पञ्च अष्टौ नव प्रत्येकं पिण्डको नवक इति गाथाद्वयार्थः । __ भावार्थमाह-द्वावेव नमस्कारे आकारौ, इह च नमस्कारग्रहणान्नमस्कार सहितं गृह्यते, तत्र द्वावेवाकारौ, आकारो हि नाम प्रत्याख्यानापवादहेतुः, इह च सूत्रं 'सूरे उग्गए नमोक्कारसहितं पच्चक्खाइ' इत्यादि सागारं व्याख्यातमेव, षट् चेति पौरुष्यां, तु, इह च पौरुषी नामप्रत्याख्यानविशेषस्तस्यां षट् आकारा भवन्ति, इह चेदं सूत्रम्
मू. (८३) पोरुसिं पच्चक्खाति, उग्गते सूरे चउव्विहंपि आहारं असणं ४ अन्नत्थऽनाभोगेणं सहसाकारेणं पच्छन्न-कालेणं दिसामोहेणं साधुवयणेणं सव्वसमाहिवत्तियागारेणं वोसिरइ।
मू. (८४) सूरे उग्गए पुरमिड्ड पञ्चक्खाइ चउव्विहंपि०
वृ-अनाभोगसहसाकारसंगतिः पूर्ववत्, प्रच्छन्नकालादीनां त्विदं स्वरूपं-पच्छण्णातो दिसा उरएण रेणुणा पव्वएण वा अन्नएण वा अंतरिते सूरोण दीसति, पोरुसी पुण्णत्तिकातुं पारितो, पच्छा नातं ताहे ठाइतव्वं न भग्गं, जति भुंजति तो भग्गं, एवं सव्वेहिवि, दिसामोहेण कस्सइ पुरिसस्स कम्हिवि खेत्ते दिसामोहो भवति, सो पुरिमं पच्छिमं दिसं जाणति, एवं सो दिसामोहेणअइरुग्गदंपि सूरं दर्दू उस्सूरीभूतंति मण्णति णाते ठाति, साधुणो भणंति-उग्घाडपोरुसी ताव सो पजिमितो, पारित्ता मिणति अन्नो वा मिणइ, तेनं से भुजंतस्स कहितं न पूरितंति, ताहे ठाइदव्वं, समाधी नाम तेन य पोरुसी पच्चक्खाता, आसुकारितं च दुकलं जातं अन्नस्स वा, ताहे तस्स पसमणनिमित्तं पाराविज्जति ओसहं वा दिज्जति, एत्थंतरा नाते तहेव विवेगो, सप्तैव च पुरिमार्द्ध-पुरिमार्द्धं प्रथमप्रहरद्वयकालावधिप्रत्याख्यानं गृह्यते तत्र सप्त आकारा भवन्ति, इह च इदं सूत्रं-'सूरे उग्गते' इत्यादि, पडाकारा गतार्थाः, नवरं महत्तराकारः सप्तमः, असावपि सर्वोत्तरगुणप्रत्याख्याने साकारे कृताधिकारे अत्रैव व्याख्यात इति न प्रतन्यते, एकाशने अष्टावेव, एकाशनं नाम सकूदुपविष्टपुताचालनेन भोजनं, तत्राटावाकारा भवन्ति, इह चेदं सूत्रं- (इमानि सूत्राणि)-- मू. (८५-९२) 'एक्कासण' मित्यादि - मू. (८५) एगासणं०मू. (८६) एगट्ठाणं०मू. (८७) आयंबिलं०
॥५०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/969ae9ea2522134d21b5865bd622e7b2a9e6d229b1a49c1982ef58085912c31c.jpg)
Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356