________________
अध्ययनं-६- [नि. १५९७]
३२५
चउ पंच अट्ठ नव य पत्तेयं पिंडए नवए । नि. (१५९८) दोच्चेव नमुक्कारे आगारा छच्च पोरिसीए उ ।
सत्तेव य पुरिमड्ढे एगासणगंमि अटेव ।। नि. (१५९९) सत्तेगट्ठाणस्स उ अटेवायंबिलंमि आगारा ।
पंचेव अभत्तटे छप्पाणे चरिमि चत्तारि ॥ नि. (१६००) पंच चउरो अभिग्गहि निव्वीए अट्ठ नव य आगारा ।
__ अप्पाउराण पंच उ हवंति सेसेसु चत्तारि ॥ वृ- नमस्कार इत्युपक्षणात् नमस्कारसहिते पौरुष्यां पुरिमार्द्ध एकाशने एकस्थाने च आचाम्ले अभक्तार्थे चरमे च अभिग्रहे विकृतौ, किं ?, यथासङ्ख्यमेते आकाराः, द्वौ षट् च सप्त अष्टौ सप्ताप्टौ पञ्च षट् पाने चतुः पञ्च अष्टौ नव प्रत्येकं पिण्डको नवक इति गाथाद्वयार्थः । __ भावार्थमाह-द्वावेव नमस्कारे आकारौ, इह च नमस्कारग्रहणान्नमस्कार सहितं गृह्यते, तत्र द्वावेवाकारौ, आकारो हि नाम प्रत्याख्यानापवादहेतुः, इह च सूत्रं 'सूरे उग्गए नमोक्कारसहितं पच्चक्खाइ' इत्यादि सागारं व्याख्यातमेव, षट् चेति पौरुष्यां, तु, इह च पौरुषी नामप्रत्याख्यानविशेषस्तस्यां षट् आकारा भवन्ति, इह चेदं सूत्रम्
मू. (८३) पोरुसिं पच्चक्खाति, उग्गते सूरे चउव्विहंपि आहारं असणं ४ अन्नत्थऽनाभोगेणं सहसाकारेणं पच्छन्न-कालेणं दिसामोहेणं साधुवयणेणं सव्वसमाहिवत्तियागारेणं वोसिरइ।
मू. (८४) सूरे उग्गए पुरमिड्ड पञ्चक्खाइ चउव्विहंपि०
वृ-अनाभोगसहसाकारसंगतिः पूर्ववत्, प्रच्छन्नकालादीनां त्विदं स्वरूपं-पच्छण्णातो दिसा उरएण रेणुणा पव्वएण वा अन्नएण वा अंतरिते सूरोण दीसति, पोरुसी पुण्णत्तिकातुं पारितो, पच्छा नातं ताहे ठाइतव्वं न भग्गं, जति भुंजति तो भग्गं, एवं सव्वेहिवि, दिसामोहेण कस्सइ पुरिसस्स कम्हिवि खेत्ते दिसामोहो भवति, सो पुरिमं पच्छिमं दिसं जाणति, एवं सो दिसामोहेणअइरुग्गदंपि सूरं दर्दू उस्सूरीभूतंति मण्णति णाते ठाति, साधुणो भणंति-उग्घाडपोरुसी ताव सो पजिमितो, पारित्ता मिणति अन्नो वा मिणइ, तेनं से भुजंतस्स कहितं न पूरितंति, ताहे ठाइदव्वं, समाधी नाम तेन य पोरुसी पच्चक्खाता, आसुकारितं च दुकलं जातं अन्नस्स वा, ताहे तस्स पसमणनिमित्तं पाराविज्जति ओसहं वा दिज्जति, एत्थंतरा नाते तहेव विवेगो, सप्तैव च पुरिमार्द्ध-पुरिमार्द्धं प्रथमप्रहरद्वयकालावधिप्रत्याख्यानं गृह्यते तत्र सप्त आकारा भवन्ति, इह च इदं सूत्रं-'सूरे उग्गते' इत्यादि, पडाकारा गतार्थाः, नवरं महत्तराकारः सप्तमः, असावपि सर्वोत्तरगुणप्रत्याख्याने साकारे कृताधिकारे अत्रैव व्याख्यात इति न प्रतन्यते, एकाशने अष्टावेव, एकाशनं नाम सकूदुपविष्टपुताचालनेन भोजनं, तत्राटावाकारा भवन्ति, इह चेदं सूत्रं- (इमानि सूत्राणि)-- मू. (८५-९२) 'एक्कासण' मित्यादि - मू. (८५) एगासणं०मू. (८६) एगट्ठाणं०मू. (८७) आयंबिलं०
॥५०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org